This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
'मानसोत्कलिकामुपनयन, माकन्दसिन्दुवाररक्ताशोककिंशुकतिल-
,
 
केषु कलिकामुपपादयन्, मदनमहोत्सवाय रसिकमनांसि समु-
ल्लासयन्, वसन्तसमयः समाजगाम । तस्मिन्नतिरमणीये कालेs-
वन्तिसुन्दरी नाम मानसारनन्दिनी प्रियवयस्यया बालचन्द्रि-
कया सह नगरोपान्तरम्योद्याने विहारोत्कण्ठया पौरसुन्दरीसम-
वायसमन्वित्ता कस्यचिचूतपोतकस्य च्छायाशीतले सैकततले गन्ध-
कुसुमहरिद्राक्षतचीनाम्बरादिनानाविधेन परिमलद्रव्यनिकरेण
 
मनोभवमर्चयन्ती रेमे । तत्र रतिप्रतिकृतिमवन्तिसुन्दरीं द्रष्टुकाम:
काम इव वसन्तसहायः पुष्पोद्भवसमन्वितो राजवाहनस्तदुपवनं
प्रविश्य तत्र तत्र मलय मारुतान्दोलितशाखानिरन्तरसमुद्भिन्न किस-
लयकुसुमफलसमुल्लसितेषु रसालतरुषु कोकिलकीरालिकुलमधु-
कराणामाला पाञ्श्रावं श्रावं किंचिद्विकस दिन्दीवरकहारकैरवराजीव-
राजिकेलिलोलकलहंससारसकारण्डवचक्रवाकचक्रवालकलरवव्या-
,
 

 
दीनि वसन्तसमयस्य विशेषणानि । सहकार आम्रवृक्षः । किसलय: पल्लवः । 'मक-
रन्दः पुष्परसः' । एवमेवामरः । रक्तो रागयुक्तः । मधुकरा भ्रमराः । कलकण्ठाः
कोकिला: । 'काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे' इत्यमरः । कलकलः
कोलाहलः । दिक्चक्रं दिमण्डलम् । वाचालयन्मुखरं कुर्वन् । मानिन्यो मानवत्यः
स्त्रियः । उत्कलिकोत्कण्ठा । उपनयन्प्रापयन् । माकन्दः । 'माकन्दः सहकारे
स्यात्' इति मेदिनी । सिन्दुवारो निर्गुण्डी । किंशुकः पलाशः । तिलकस्तिलवृक्षः ।
कलिका कोरकः । 'कलिका कोरकः पुमान्' इत्यमरः । उपपादयञ्जनयन् । रसिक-
शब्देनात्र कामिजना गृह्यन्ते । समुल्लासयनुत्साहयन् । मानसार इति मालवेश्वर-
नाम । वयस्या सखी । चूत आम्रः । पोतको बालवृक्षः । सैकतः सिकतामय-
प्रदेशः । चीनाम्बरं सूक्ष्मवस्त्रम् । मनोभवं कामम् । रेमे । 'रमु क्रीडायाम्' लिट् ।
प्रतिकृति प्रतिमाम् । वसन्तः सहायो यस्येति तथा । मलयमारुतो दक्षिणानिलः ।
आन्दोलिताश्चालिता याः शाखास्तत्र निरन्तरं समुद्भिन्नानि यानि फलानि तैः
समुल्लसितेषु । रसालतरुराम्रवृक्षः । 'आम्रचूतो रसालोऽसौ' इत्यमरः । कीराः
शुकाः । अलयो भ्रमराः । आलयः पडयो वा । आलापान् रवान् । इन्दीवरं
नीलम् । कहारं शुक्लम् । कैरवमपि सितम् । राजीवमिति कमलसामान्यनाम ।
केलि: क्रीडा । लोला आसक्ताः कलहंसो हंसजातिः पक्षिविशेषः । सारसः पुष्क-
राह्वः । कारण्डवो मद्भुः । 'पाणकोंबडा' इति ख्यातः । 'मद्दुः कारण्डवः प्लवः'
इत्यमरः । चक्रवाकः प्रसिद्धः । चक्रवालं मण्डलम् । कलोऽव्यक्तमधुरः खरः ।
पाठा० - १ 'कोकिलकुल की रालिमधुकराणाम्'.