2023-05-28 15:50:53 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मात्मनो जन्म नामधेयं युष्मदन्वेषणपर्यटनप्रकारं चाभाष्य
समयोचितैः संलापैर्मैत्रीमकार्षम् । ततोऽर्धरात्रे तेषां मम च
शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगण[^१]स्यायुधजालमादाय पुररक्षान्पुरतोऽभिमुखागतान्पटुपराक्रमलीलयाभिद्राव्य मानपालशिबिरं प्राविशम् । मानपालो निजकिंकरेभ्यो मम
कुलाभिमानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् ।
परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य 'मन्त्रिन्,
मदीयराजमन्दिरे सुरङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं
कटकं प्राविशन् । तानर्पय । नो चेन्महाननर्थः संभविष्यति' इति
क्रूरतरं वाक्यमब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः
क:, तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यम्' इति
तान्निरभर्त्सयत् । ते च मानपालेनोक्तं विप्रलापं मत्तकालाय
तथैवाकथयन् । कुपितोऽपि लाटपतिर्दोर्वीर्यगर्वेणाल्पसैनिकसमेतो
योद्धुमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी मानपाल: संनद्ध-
योधो युद्धकामो भूत्वा निःशङ्कं निरगात् । अहमपि सबहुमानं
मन्त्रिदत्तानि बहुलतुरंगमोपेतं चतुरसारथिं रथं च दृढतरं कवचं
मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं रणसमुचितान्यायु-
धानि गृहीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं
मन्त्रिणमन्वगाम् । परस्परमत्सरेण तुमुलसंगरकरमुभयसैन्यमति-
क्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरम् ।
 
वस्थां संकटम् । नामधेयं नाम । युष्मच्छब्देन राजवाहनग्रहणम् । द्वारि तिष्ठन्ति ते द्वाःस्थास्तेषां गणस्तस्य । आयुधजालं समूहम् । पुररक्षान् पुररक्षणनियुक्त पुरुषान् । अभिद्राव्य प्रपलाय्य । तत्काले भवं तत्कालीनम् । प्रेषिताः प्रहिताः । भवदीयं युष्माकम् । रोषेणारुणिते नेत्रे यस्य तथा । वराकस्य नीचस्य ।निरभर्त्सयद्धिक्चकार । विप्रलापं विरोधोक्तिम् । दोर्वीर्यं भुजबलम् । सैनिका योद्धारः । कृतरणनिश्चयः कृतयुद्धव्यवसाय: । संनद्धाः सज्जाः । वर्मिता इति यावत् । योधा यस्य सः ।
चतुरसारथिमिति बहुव्रीहिः । कवचं वर्म । 'चिलखत' इति भाषायाम् । तूणीर इषुधिः । 'भाता' इति लोके ख्यातः । उद्धरणमुच्छेदः । तुमुल: संकुलः । संगरो युद्धम् । समुल्लसन्त्यौ भ्राजमाने । भुजौ बाहू तयोः आटोपो गर्वः । बाणानां वर्षो
 
[^१]G. 'आयुधजातम्'.