2023-05-28 15:47:49 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तृतीयोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
३५
 
मात्मनो जन्म नामधेयं युष्मदन्वेषणपर्यटनप्रकारं चाभाष्य

समयोचितैः संलापैर्मैत्रीमकार्षम् । ततोऽर्धरात्रे तेषां मम च

शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगणैण[^१]स्यायुध-
जालमादाय पुररक्षान्पुरतोऽभिमुखागतान्पटुपराक्रमलीलयाभि-
द्राव्य मानपालशिबिरं प्राविशम् । मानपालो निजकिंकरेभ्यो मम

कुलाभिमानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् ।

परेधुद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य 'मन्नित्रिन्,

मदीयराजमन्दिरे सुरङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं

कटकं प्राविशन् । तानर्पय । नो चेन्महाननर्थः संभविष्यति' इति

क्रूरतरं वाक्यमब्रुवन् । तदाकर्ण्य रोषारुणितनेत्रो मन्त्री 'लाटपतिः

क:,
तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यम्' इति

तान्निरभर्त्सयत् । ते च मानपालेनोक्तं विप्रलापं मत्तकालाय

तथैवाकथयन् । कुपितोऽपि लाटपतिर्दोर्वीर्यगर्वेणाल्पसैनिकसमेतो

योद्धुमभ्यगात् । पूर्वमेव कृतरणनिश्चयो मानी मानपाल: संनद्ध-

योधो युद्धकामो भूत्वा निःशङ्कं निरगात् । अहमपि सबहुमानं

मन्त्रिदत्तानि बहुलतुरंगमोपेतं चतुरसारथिं रथं च दृढतरं कवचं

मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं रणसमुचितान्यायु-

धानि गृहीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं

मन्त्रिणमन्वगाम् । परस्परमत्सरेण तुमुलसंगरकरमुभयसैन्यमति-

क्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरम् ।
 
कः,
 

 

 
स्थां संकटम् । नामधेयं नाम । युष्मच्छब्देन राजवाहनग्रहणम् । द्वारि तिष्ठन्ति
ते द्वाः स्थास्तेषां गणस्तस्य । आयुधजालं समूहम् । पुररक्षान् पुररक्षणनियुक्त पुरुषान् ।
अभिद्राव्य प्रपलाय्य । तत्काले भवं तत्कालीनम् । प्रेषिताः प्रहिताः । भवदीयं
युष्माकम् । रोषेणारुणिते नेत्रे यस्य तथा । वराकस्य नीचस्य निरभर्त्सयद्धिक्च-
कार । विप्रलापं विरोधोक्तिम् । दोवर्यर्वीर्यं भुजबलम् । सैनिका योद्धारः । कृतरण-
निश्चयः कृतयुद्धव्यवसाय: । संनद्धाः सज्जाः । वर्मिता इति यावत् । योधा यस्य सः ।

चतुरसारथिमिति बहुव्रीहिः । कवचं वर्म । 'चिलखत' इति भाषायाम् । तूणीर
इषुधिः । 'भाता' इति लोके ख्यातः । उद्धरणमुच्छेदः । तुमुल: संकुलः । संगरो
युद्धम् । समुल्लसन्त्यौ भ्राजमाने । भुजौ बाहू तयोः आटोपो गर्वः । बाणानां वर्षो
 
पाठा० -

 
[^
]G. 'आयुधजातम्'.