This page has not been fully proofread.

तृतीयोच्छ्वासः ] पददीपिकाख्यव्याख्या सहितम् ।
 
मुदितदयोऽहमपृच्छम् । कार्पण्यविवर्णवदनो महदाशापूर्णमान-
सोऽवोचदग्रजन्मा – 'महाभाग, सुतानेतान्मातृहीनाननेकैरुपायै
रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्यं संपाद्य दददेतेभ्यो वसामि शिवा-
लयेऽस्मिन्' इति । 'भूदेव, एतत्कटकाधिपती राजा कस्य
देशस्य, किंनामधेयः, किमन्त्रागमनकारणमस्य ?' इति पृष्टोऽभाषत
महीसुरः – 'सौम्य, मत्तकालो नाम लाटेश्वरो देशस्यास्य पालय-
तुर्वीरकेतोस्तनयां वामलोचनां नाम तरुणीरत्नमसमानलावण्यं
श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौत्सीत् । वीरकेतुरपि
भीतो महदुपायनमिव तनयाँ मत्तकालायादात् । तरुणीलाभ-
हृष्टचेता लाटपति: 'परिणेया निजपुर एव' इति निश्चित्य गच्छ-
निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यवासमकारयत् ।
कॅन्यासारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधनश्चतु-
रङ्गबलसमन्वितोऽन्यत्ररचित शिबिरस्तं निजनाथावमानखिन्नमा-
नसोऽन्तर्बिभेद' इति । 'विप्रोऽसौ बहुतनयो विद्वान्निर्धनः स्थवि-
रश्च दानयोग्यः' इति तस्मै करुणापूर्णमना रत्नमदाम् । परमा-
ह्लादविकसिताननोऽभिहितानेकाशीः कुत्रचिदग्रजन्मा जगाम ।
 
३३
 
महीसुरो द्विजः । उदितोत्पन्ना दया यस्य सः । कार्पण्यं कृपणस्य भावः । दैन्य-
मित्यर्थः । विवर्ण विगतवर्ण पाण्डु । महदाशेति प्रयोगश्चिन्त्यः । महति कार्ये
या आशा । अग्रजन्मा ब्राह्मणः । भैक्ष्यं भिक्षावृत्त्या संपादितमन्नादि । दददहम् ।
कटकस्य निवेशितसैन्यस्य । किं नामधेयं यस्येति बहुव्रीहिः । लाट इति देशनाम ।
तरुणीषु रत्नम् । 'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । असमानमनुपर्म
लावण्यं सौन्दर्य यस्य तत् । श्रावं श्रावमिति णमुलन्तमेतत् । असकृच्छ्रुत्वेत्यर्थः ।
आभीक्ष्ण्ये णमुल् च' ( ३ । ४ । २२ ) इति णमुल् । अवधूता तिरस्कृता दुहितुः
प्रार्थना तत्कृताभ्यर्थना येन । अरौत्सीदभियुयोज । उपायनं प्राभृतम् । परिपूर्वकः
'णीज् प्रापणे' इति धातुर्विवाहा वर्तते । मृगयादरेण मृगयानुरोधेन । कन्यासारेण
कन्यैव सारो धनं तेन । 'सारो बले स्थिरांशे च मज्ज्ञि पुंसि जले घने इति
मेदिनी । मान एव धनं यस्येति तथा । शिबिरं सैन्यवासस्थानम् । 'तळ' इति
ख्यातम् । नाथः स्वामी राजा । बिभेद भेदं चकार । करुणापूर्णमना अहम् ।
अदाम् । 'डुदाञ् दाने' लुङ् । 'गातिस्थाघु–' (२।४।७७ ) इति सिचो लुक् ।
 
1
 
पाठा० - १ "भैक्षं. २ 'पाटलीं नाम्ना नगरीम्'. ३ 'कन्यासारणे'
[ = कन्यायाः सारणे = प्रपणे ].