This page has not been fully proofread.

२६
 
दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
लोचनपरुषं कमपि पुरुषं ददर्श । तेन विहितपूजनो राजवाहनो-
Sभाषत — 'ननु मानव, जनसङ्गरहिते मृगहिते घोरप्रचारे
कान्तारे विन्ध्याटवीमध्ये भवानेकाकी किमिति निवसति ? भवदं-
सोपनीतं यज्ञोपवीतं भूसुरभावं द्योतयति हेतिहॅतिभिः किरात-
रीतिरनुमीयते । कथय किमेतत्' इति । 'तेजोमयोऽयं मानुष-
मात्र पौरुषो नूनं न भवति' इति मत्वा स पुरुषस्तद्वयस्यमुखान्ना-
मजनने विज्ञाय तस्मै निजवृत्तान्तमकथयत् – "राजनन्दन, केचि-
दस्यामटव्यां वेदादिविद्याभ्यासमपहाय निजकुलाचारं दूरीकृत्य
सत्यशौचादिधर्मत्रातं परिहृत्य किल्बिषमन्विष्यन्तः पुलिन्दपुरो-
गमास्तदन्नमुपभुञ्जाना बहवो ब्राह्मणब्रुवा निवसन्ति, तेषु कस्य-
चित्पुत्रो निन्दापात्रचरित्रो मातङ्गो नामाहं सह किरातबलेन जन-
पदं प्रविश्य ग्रामेषु धनिनः स्त्रीबालसहितानानीयाटव्यां बन्धने
निधाय तेषां सकलधनमपहरद्धृत्य वीतयो व्यचरम् । कदाचि-
1
 
व्यक्तः स्पष्टः किरातस्य वनचरस्येव प्रभावो बलं यस्य । लोचनयोः परुषं कर्कशम् ।
दुर्दर्शन मिति यावत् । विहितं कृतं पूजनं सत्कारो यस्य सः । जनसङ्गेन रहिते विव-
जिते । मृगेभ्यो हितमनुकूलं तस्मिन् । घोरः प्रचारः संचारो यस्मिन्निति तथा ।
'एकाक्येककः 'एकादाकिनिच्चासहाये (५१३१५२ ) इत्याकिनि प्रत्ययः । अंसो
भुजशिरः । उपनीतं गतं प्राप्तम् । भूसुरभावं विप्रत्वम् । द्योतयति प्रकटयति ।
हेतिहतिभिः शस्त्रप्रहारचिह्नः । किरातरीतिः वनचरवृत्तिः । अनुमीयत ऊह्यते
तर्क्यते । तेजोमयस्तेजःप्रचुरः । 'तत्प्रकृतवचने मयट्' (५।४।२१ ) इति मयट् ।
मानुषमात्रं मानुषप्रमाणं पौरुषं पराक्रमो यस्येति तथा । 'प्रमाणे द्वयसज्दघ्नन्-'
( ५१२१३७ ) इति प्रमाणार्थे मात्रच् । वयस्या मित्राणि । नाम च जननं च ते
विज्ञाय विशेषतो ज्ञात्वा । वेदादि । आदिशब्देन स्मृतिपुराणादीनि गृह्यन्ते ।
अपहाय त्यक्त्वा । निजकुलाचारं विप्रविहितधर्मान् । दूरीकृत्य पृष्ठतः कृत्वा ।
सत्यमवितथभाषित्वम् । शौचं शुचित्वम् । आदिशब्देन दयादमक्षान्तिशान्त्यादि
गृह्यते । धर्मव्रातं कुलधर्मसमुदायम् । 'स्तोमौघनिकरत्रात - ' इत्यमरः । परिहृत्य
वर्जयित्वा । किल्बिषं पापम् । 'पापं किल्बिषकल्मषम्' इत्यमरः । पुलिन्दा म्लेच्छ-
जातिष्वेका जातिः । ते पुरोगमा नेतारो येषां ते । उपभुजाना भक्षयन्तः ।
ब्राह्मणब्रुवा ब्राह्मणाधमाः । कुत्सनार्थेऽत्र ब्रुवपदम् । निन्दापात्रं ग चारित्रं
यस्यैतादृशः । बलेन सैन्येन । जनपदं नीवृत् । बन्धने निधाय कारागृहे क्षिप्त्वा ।
 

 
पाठा०-१ 'हेतिततिभि:'. २ 'निन्दामात्रचरित्रः',