2023-05-24 14:54:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
२१
 
अन्येधुद्यु: कंचन बालकमुरसि दधती वसुमती वल्लभमभिगता ।

तेन 'कुत्रत्योऽयम्' इति पृष्टा समभाषत - 'राजन्, अतीतायां रात्रौ
-

काचन दिव्यवनिता मत्पुरतः कुमारमेकं संस्थाप्य निद्रामुद्रितां

मां वि॒विबोध्य विनीताब्रवीत् – 'देवि, त्वन्मन्त्रिणो धर्मपालनन्दनस्य

कामपालस्य वल्लभा [^१]यक्षकान्ताहं तारावली नाम, नन्दिनी

मणिभद्रस्य । यक्षेश्वरानुमत्या मुदात्मजमेतं भवत्तनूजस्याम्भो-

निधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भाविनो विशुद्धयशोनिघे राज-

वाहनस्य परिचर्याकरणायानीतवत्यस्मि । त्वमेनं मनोजसंनि-

म॒भिवर्धय' इति । वि॒िविस्मयविकसितनयनया मया सै [^२]सविनयं सु-
त्कृता स्वक्षी यक्षी साप्य दृश्यतामयासीत् इति । कामपालस्य

यक्षकन्यासँसंगमे विस्मयमानमानसो राजहंसो रञ्जितमित्रं सुमित्रं

मन्त्रिणमाहूय तदीय भ्रातृपुत्रमर्थपालं विधाय तस्मै सर्वं वार्तादिकं
 

व्याख्यायादात् ।
 

 
नाम । 'भागरूपनामभ्यो धेयः' ( वा० ३३३० ) इति धेयप्रत्ययः । विधाय
कृत्वा । उदन्तं वार्ताम् । 'वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात्' इत्यमरः । व्याख्याय
कथयित्वा । रत्नोद्भवस्य नाशाद्विषादः तन्नन्दनस्य च लाभात्संतोषः । अनु पश्चा-
ज्जातोऽनुजः ॥
 
-
 

 
अन्येधुद्युरिति । अन्येद्युरपरेद्युः । 'सद्यः परुत्परार्यैषमः- ' ( ५ । ३ । २२ ) इति
निपातः । उरसि दधती लालयन्ती । अभ्यस्तत्वान्नुमभावः । कुत्र भवः कुत्रत्यः ।
'अव्ययात्त्यपूप् ' ( ४ । २ । १०४ ) इति त्यप् । अतीतायां गतायाम् । दिवि भवा दिव्या

सा चासौ वनिता । निद्रया मुद्रितां निमीलितनेत्राम् । विबोध्य प्रबोधं कृत्वा ।
विनीता नम्रा । यक्षेश्वरः कुबेरः । तनूजस्य सूनोः । 'तनुजस्तनूजः' इति द्विरूप-
कोशः । अम्भोनिधिः समुद्रः । स एव वलयः कटकस्तेन वेष्टितं क्षोणीमण्डलं
धरामण्डलं तस्येश्वर ईशिता तस्य । भाविनो नाद्यापि भूतस्य । विशेषेण शुद्धो
यशसो निधिर्यस्य तस्य । परिचर्या शुश्रूषा । मनोजः कामः । संनिभः सदृशः ।

विस्मयेनाश्चर्येण विकसिते नयने नेत्रे यस्यास्तया । सविनयमिति क्रियाविशेषणम् ।
'सविनया' इति पाठे यक्षी विशेषणम् । सत्कृता संमानिता । स्वक्षी शोभननयना ।
अदृश्यतामयासीत् । गताभूदित्यर्थः । यक्षकन्यायाः संगमस्तस्मिन् । विस्मयमानं

मानसं यस्य तथा । रजितानि मित्राणि येन तम् । आहूय । ह्वेञः संप्रसारणम् ।
आकार्य । आनाय्येत्यर्थः ।
 
पाठा०-

 
[^
]G. 'यक्षकन्या'.
[^
]G. 'सविनया'.