2023-08-29 12:59:26 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
श्रीविष्णुशर्मसंकलितम् ।
मित्रभेदः - मित्रसंप्राप्तिः- काकोलूकीयम् - लब्धप्रणाशम् - अपरीक्षितकारकम्
गीर्वाणभाषाबोधकोऽयं ग्रन्थोऽस्माभिः प्रसिद्धिं नीतः ।
मूल्यं १। सपादो रूप्यकः, मा. व्य. 1.
हितोपदेशः ।
श्रीनारायणपण्डितेन संगृहीतः ।
मित्रलाभ - सुहृद्भेद - विग्रह - सन्ध्यादिप्रकरणरूप:
संस्कृतो
मूल्यं १२ आणकाः, मा. व्य. 69
इसब्नीतिकथाः (प्रथमो भागः )
अस्मिन् भागे सुरसाः १-६० संख्याकाः कथाः सन्ति । व्युत्पित्सूनां बाला
मूल्यं ६ आणकाः, मा. व्य. 61
इसब्नीतिकथा : (द्वितीयो भागः )
अस्मिन् भागे सुरसाः ६१-१२० परिमिताः कथा वर्तन्ते ।
1
मूल्यं ६ आणकाः, मा. व्य. ८-1
सुभाषितरत्नसंदोहः ।
श्रीमदमितगतिविरचितः ।
अस्मिन् ग्रन्थे सांसारिक विषय निरूपणादिसुभाषितरूपाणि सहृदयहृदयाह्लादकानि
मूल्यं १२ आणकाः, मा. व्य. ८०
पाण्डुरङ्ग जावजी,
निर्णयसागरमुद्रणालयाधिपतिः.