This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कंचिदवलो-
क्य कुतूहलाकुलस्तामपृच्छत् – 'भामिनि, रुचिरमूर्तिः सराजगु-
संपूर्तिरसावर्भको भवदन्वयसंभवो न भवति । कस्य नयनान-
म्दनः, निमित्तेन केन भवदुद्धीनो जातः, कथ्यतां याथातथ्येन
त्वया' इति । प्रणतया तया शबर्या सलीलमलापि – 'राजन्,
आत्मपल्लीसमीपे पदव्यां वर्तमानस्य शऋतमानस्य मिथिलेश्वरस्य
सर्वस्वमपहरति शबरसैन्ये मद्दयितेनापहृत्य कुमार एष महामर्पितो
व्यवर्धत । तदद्वधार्य कार्यज्ञो राजा मुनिकथितं द्वितीयं राज-
कुमारमेव निश्चित्य सामदानाभ्यां तामनुनीयापहारवर्मेत्याख्याय
देव्यै 'वर्धय' इति समर्पितवान् ।
 
१८
 
कदाचिद्वामदेवशिष्यः सोमदेवशर्मा नाम कंचिदेकं बालकं
राज्ञः पुरो निक्षिप्याभाषत - 'देव, रामतीर्थे स्नात्वा प्रत्यागच्छता
मया काननावनौ वनितया कयापि धार्यमाणमेनमुज्वलाकारं
कुमारं विलोक्य सादरमभाणि 'स्थविरे, का त्वम् ? एतस्मिन्न-
टवीमध्ये बालकमुद्वहन्ती किमर्थमायासेन भ्रमसि ?" इति ।
वृद्धयाप्यभाषि– 'मुनिवर, कालयवननाम्नि द्वीपे कालगुप्तो नाम
 
शबरालयः । एवमेव कोशः । अबलया स्त्रिया । उपललितं प्रेमविवृतमनुपमं शरीरं
यस्य तथा । कुतूहलेन कौतुकेनाकुलो व्याप्तः । भामिनि कोपने । 'कोपना सैव
भामिनी' इत्यमरः । अत्र तु केवलनीवाचकोऽयं शब्दः कोपकारणाभावात् ।
रुचिरा सुन्दरा मूर्ती रूपं यस्येति तथा । राज्ञो ये गुणास्तेषां संपूर्तिस्तत्सहितः ।
अन्वयो वंशः । नयने आनन्दयति तथा । कस्य सूनुरित्यर्थः । निमित्तेन कारणेन ।
भवदधीनस्त्वदायत्तः । याथातथ्येन तत्त्वतः । प्रकर्षेण नता तया । अलापि ।
'लप व्यक्तायां वाचि' कर्मणि लुडू । पल्ली घोषः । पदव्यां मार्गे । 'पन्थानः
पदवी सृतिः' इत्यमरः । शक इन्द्रः । मिथिलेश्वरस्य मिथिलाधिपस्य प्रहारवर्मणः ।
सर्वस्वं सर्वद्रव्यम् । 'स्खोऽस्त्रियां धने' इत्यमरः । अपहरति । शत्रन्तस्य सप्तमी ।
दयितेन वल्लभेन । भर्त्रेत्यर्थः । व्यवर्धत वृद्धि प्राप्तः । अवधार्य । विमृश्येत्यर्थः ।
कार्य जानातीति तथा । साम च दानं च ताभ्याम् । अनुनीय संतोष्य । आख्याय
 
नाम कृत्वा ॥
 
कदाचिदिति । रामतीर्थ एतन्नान्नि क्षेत्रे । प्रत्यागच्छता प्रतिनिवर्तमानेन ।
काननावनावरण्यभुवि । वनितया योषिता । 'वनिता महिला तथा' इत्यमरः ।
उज्वलो दीप्तिमान् । स्थविरे वृद्धे इति संबुद्धिः । 'प्रक्याः स्थविरो वृद्धः' इति