2023-08-29 13:31:26 by Lakshmainarayana achar

This page has been fully proofread twice.

कादम्बरी ।
 
महाकविश्रीबाणभट्टतत्तनयविरचिता
 
महोपाध्यायभानुचन्द्रसिद्धचन्द्राभ्यां कृतया टीकयानुगता।
 
सकलगद्यग्रन्थमूर्धन्योऽयं ग्रन्थः सहृदयहृदयाह्लादकः चन्द्रापीड --कादम्बर्यादिविविधचरितवर्णनात्मकः शब्दार्थालंकारोदधिरूपो विदुषां छात्राणां चोपकृतये भूयादिति महता प्रयासेन संपाद्य टीकाभिशयविवेकात्मकटिप्पणेन च समलंकृत्य संपाद्य मुद्रितः ।
 
मूल्यं ६ रूप्यकाः, मा. व्य. ॥.
 
महाकविभासप्रणीतं
 
स्वप्नवासवदत्तम् ।
 
दत्तवाडकरोपाह्वेन पुरुषोत्तमशास्त्रिणा प्रणीतया विस्तृतया सुलभया च व्याख्यया समुल्लासितमिदं नाटकं कलिकाता वाराणसी-संस्कृतपरीक्षार्थिनां तथा आंग्लमहाविद्यालयेषु विशेषेण संस्कृतभाषाध्येतॄणां कृतेऽतीवोपयुक्तं वर्तते । व्याख्यानावसरे साहित्यदृष्ट्या ध्वन्यलंकारवृत्तानां यथावन्निर्देशं कृत्वा रूपकप्रकरणान्तर्भाविनां पदार्थानामपि लक्षणादीनि स्थाने स्थाने वितीर्णानि, अङ्कस्य प्रारम्भे तस्य विषयः संक्षेपेण सुलभया भाषया प्रतिपादितः, तत्रैव च स्थलकालयोरपि निर्णयः सूक्ष्मतया विचार्यावतारितः । यच्च खलु व्याख्याया नावीन्यं प्रकटीकरोति । नायक-नायिका - वस्तु-रसादीनां संक्षेपतो विवेचनं प्रस्तावनाप्रसङ्गेन दत्वापि तस्य सौन्दर्यं पुनः किमपि विवर्धितमेव । अवश्यं संग्राह्यमिदं पुस्तकं गीर्वाणवाणीरसिकैः ।
 
मूल्य १ रूप्यकः, मा. व्य. 1.
 
भोजप्रबन्धः ।
 
श्रीबल्लालविरचितः ।
 
श्रीमन्महाराजाधिराजस्य धारापतेर्भोजराजस्य
चरितरूपः प्रबन्धः ।
 
अस्मिन् कालिदासादीनां विद्वत्त्वमवलोक्य प्रत्यक्षरं लक्षं ददाविति प्रतिपदं दानशौण्डत्वमुपवर्णितम् । सरलसंस्कृतभाषात्मकत्वात् नव्याध्येतॄणां विदुषां च चेतश्चमत्काराधायकोऽयमित्यस्माभिर्मुद्रितः ।
 
मूल्यं ८ आणकाः, मा. व्य.