2023-08-29 12:56:44 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

निर्णयसागरेऽङ्कितानि विक्रय्यपुस्तकानि ।
 
कादम्बरी ।
 

 
महाकविश्रीबाणभट्टतत्तनयविरचिता
 

 
महोपाध्यायभानुचन्द्रसिद्धचन्द्राभ्यां कृतया टीकयानुगता।

 
सकलगद्यग्रन्थमूर्धन्योऽयं ग्रन्थः सहृदयहृदयाह्लादकः चन्द्रापीड --काद-
म्बर्यादिविविधचरितवर्णनात्मकः शब्दार्थालंकारोदधिरूपो विदुषां छात्राणां चोप-
कृतये भूयादिति महता प्रयासेन संपाद्य टीकाभिशयविवेकात्मकटिप्पणेन च
समलंकृत्य संपाद्य मुद्रितः ।
 

 
मूल्यं ६ रूप्यकाः, मा. व्य. ॥.
 

 
महाकविभासप्रणीतं
 

 
स्वप्नवासवदत्तम् ।
 

 
दत्तवाडकरोपाह्वेन पुरुषोत्तमशास्त्रिणा प्रणीतया विस्तृतया सुलभया
च व्याख्यया समुल्लासितमिदं नाटकं कलिकाता- वाराणसी-संस्कृतपरीक्षार्थिनां तथा
आंग्लमहाविद्यालयेषु विशेषेण संस्कृतभाषाध्येतॄणां कृतेऽती वोपयुक्तं वर्तते । व्याख्या-
नावसरे साहित्यदृष्ट्या ध्वन्यलंकारवृत्तानां यथावन्निर्देशं कृत्वा रूपकप्रकरणान्तर्भा-
विनां पदार्थानामपि लक्षणादीनि स्थाने स्थाने वितीर्णानि, अङ्कस्य प्रारम्मे तस्य
भे तस्य विषयः संक्षेपेण सुलभया भाषया प्रतिपादितः, तत्रैव च स्थलकालयोरपि निर्णयः
सूक्ष्मतया विचार्यावतारितः । यच्च खलु व्याख्याया नावीन्यं प्रकटीकरोति । नायक-
नायिका - वस्तु-रसादीनां संक्षेपतो विवेचनं प्रस्तावनाप्रसङ्गेन दत्वापि तस्य सौन्दर्
यं पुनः किमपि विवर्धितमेव । अवश्यं संग्राह्यमिदं पुस्तकं गीर्वाणवाणीरसिकैः ।

 
मूल्य १ रूप्यकः, मा. व्य. 1.
 

 
भोजप्रबन्धः ।
 

 
श्रीबल्लालविरचितः ।
 

 
श्रीमन्महाराजाधिराजस्य धारापतेर्भोजराजस्य

चरितरूपः प्रबन्धः ।
 

 
अस्मिन् कालिदासादीनां विद्वत्त्वमवलोक्य प्रत्यक्षरं लक्षं ददाविति प्रतिपदं
दानशौण्डत्वमुपवर्णितम् । सरलसंस्कृतभाषात्मकलात्वात् नव्याध्येतॄणां विदुषां च
चेतश्चमत्काराधायकोऽयमित्यस्माभिर्मुद्रितः ।
 

 
मूल्यं ८ आणकाः, मा. व्य.
 
M