2023-08-29 12:41:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२८४
 
दशकुमारचरितम् ।
 
राजवाहनं शिवपूजार्थं निशि शिवालये स्थितं प्रातरनुपलभ्याव-

शिष्टाः सर्वेऽपि कुमारा: 'सहैव राजवाहनेन राजहंस प्रणस्यामो

न चेत्प्राणांस्त्यक्ष्यामः' इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहन-

मन्वेष्टुं पृथक्प्रस्थिताः । एतं भवद्वृत्तान्तं ततः प्रत्यावृत्तानां

सैनिकानां मुखादाकर्ण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं

युष्मज्जननी च 'वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय

प्राणपरित्यागं कुर्वः' इति निश्चित्य तदाश्रममुपगतौ
 
तं मुनिं
 
www.in
 
,
 

प्रणम्य यावत्स्थितौ तावदेव तेन त्रिकालवेदिना मुनिना विदितमे-

वास्मन्मनीषितम् । निश्चयमवबुध्य प्रावोचि – राजन्, प्रथम-

मेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि । यदेते त्वत्कुमारा

राजवाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसा-

धारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य

षोडशाब्दान्ते विजयिनं राजवाहनं पुरस्कृत्य प्रत्येत्य तव

वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भविष्यन्ति ।

अतस्तन्निमित्तं किमपि साहसं न विधेयम् इति । तदाकर्ण्य

तत्प्रत्ययाद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणानधारयाव । इदा-

नीमासन्नवर्तिन्यवधौ वामदेवाश्रमं गत्वा विज्ञप्तिः कृता-

'स्वामिन्, त्वदुक्तावधिः पूर्णप्रायो भवति । तत्प्रवृत्तिस्त्वयाद्यापि

विज्ञायते' । इति श्रुत्वा मुनिरवदत् - 'राजन्, राजवाहनप्रमु-
खाः सर्वेऽपि कुमारा अनेकान्दुर्जया ञ्शत्रून्विजित्य दिग्विजयं

विधाय भूवलयं वशीकृत्य चम्पायामेकत्र स्थिताः । तवाज्ञापत्र-

मादाय तदानयनाय प्रेष्यन्तां शीघ्रमेव सेवकाः' । इति मुनिवच-

नमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति । अतः परं चेत्क्षण-

मपि यूयं विलम्बं विधास्यथ ततो मां वसुमतीं च मातरं कथाव-

शेषावेव श्रोष्यथेति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्' इति ।

एवं पितुराज्ञापत्रं मूर्ध्नि विधृत्य गच्छेमेति निश्चयं चक्रुः । अथ

वशीकृतराज्यरक्षापर्याप्तानि सैन्यानि समर्थतरान्पुरुषानाप्तास्थाने

स्थाने नियुज्य कियता सैन्येन मार्गरक्षां विधाय पूर्ववैरिणं माल -
दे

वे
शं मानसाहं पराजित्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राज-