2023-08-29 13:33:28 by Lakshmainarayana achar

This page has been fully proofread twice.

महाविषेण संनीय [^१]तोये तत्र मालां मज्जयित्वा तया स वक्षसि
मुखे च हन्तव्यंः । ' स एवायमसिप्रहारः पापीयसस्तव भवतु
यद्यस्मि पतिव्रता' । पुनरनेनागदेन संगमितेऽम्भसि तां मालां
मज्जयित्वा स्वदुहित्रे देया । मृते तु तस्मिंस्तस्यां च निर्विकारायां
सत्याम्, सतीत्येवैनां प्रकृतयोऽनुवर्तिष्यन्ते । पुनः प्रचण्डवर्मणे
संदेश्यम् – 'अनायकमिदं राज्यम् । अनेनैव सह बालिकेयं
स्वीकर्तव्या' इति । तावदावां कापालिकवेषच्छन्नौ देव्यैव दीय-
मानभिक्षौ पुरो बहिरुपश्मशानं वत्स्यावः । पुनरार्यप्रायान्पौर-
वृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी – 'स्वप्नेऽद्य मे देव्या
विन्ध्यवासिन्या कृतः प्रसादः । अद्य चतुर्थेऽहनि प्रचण्डवर्मा
मरिष्यति । पञ्चमेऽहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यम्,
जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह कोऽपि द्विजकुमारो
निर्यास्यति । स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।
स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः । सा चेयं
वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिता'
इति । 'तदेतदतिरहस्यं युष्मास्वेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यते'
इति । स सांप्रतमतिप्रीतः प्रयातोऽर्थश्चायं यथाचिन्तितमनुष्ठितो-
 
पदचन्द्रिका ।
 
वत्सनाभ: स्यात्' इत्यमरः । संनीय संमिश्रय । तोय उदके । तया मालया । अगदेनौषधेन । 'संजीवनं स्यादगदम्' इति वैजयन्ती । तस्यां स्वदुहितरि । निर्विकारायां विकारशून्यायाम् । प्रकृतयः प्रजाः । संदेश्यम् । कथनीयमित्यर्थः । कापालिको व्रतधारि । 'कापाली स्यान्महाव्रती' इति कोशः । पुरो बहिः ।नगराद्बहिरित्यर्थः । आर्यप्रायान् । श्रेष्ठीनित्यर्थः । स्वप्ने स्वप्नावस्थायाम् । म इति
मह्यम् । मरिष्यतीति 'मृङ् प्राणत्यागे' इत्यस्य रूपम् । वैजन्यं विजनस्य भावस्तथा । तिरस्कृत्य भीषयित्वा । द्विजातिदारकस्य ब्राह्मणपुत्रस्य । दारत्वेन स्त्रीत्वेन । युष्मास्वेव । भवत्स्वेवेत्यर्थः । सांप्रतम् । युक्तमित्यर्थः । प्रासर्पत्प्रसृतोऽभूत् ।
 
भूषणा ।
 
समूहो जनता । विगता जनता यस्मात्तस्य भावम् । युष्मासु त्वयि महिष्यां च ।
 
लघुदीपिका ।
 
चापि स्त्रियः समाः' । संनीय संमिश्र्य अगदेनौषधेन । 'संजीवनं स्यादगदम्' इति वैजयन्ती । यतिः स्यान्महाव्रती । आकार्याहूय । 'आकारणं स्यादाह्वानम्' इति
 
[^१]G. 'संमील्य'.
[^२]G. 'तोयम्'.