2023-08-26 15:55:24 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
२७३
 
महाविषेण संनीय [^१]तोये तत्र मालां मज्जयित्वा तया स वक्षसि

मुखे च हन्तव्यंः । ' स एवायमसिप्रहारः पापीयसस्तव भवतु

यद्यस्मि पतिव्रता' । पुनरनेनागदेन संगमितेऽम्भसि तां मालां

मज्जयित्वा स्वदुहित्रे दे॒देया । मृते तु तस्मिंस्तस्यां च निर्विकारायां

सत्याम्, सतीत्येवैनां प्रकृतयोऽनुवर्तिष्यन्ते । पुनः प्रचण्डवर्मणे

संदेश्यम् – 'अनायकमिदं राज्यम् । अनेनैव सह बालिके
यं
स्वीकर्तव्या' इति । तावदावां कापालिकवेषच्छन्नौ देव्यैव दीय-

मानभिक्षौ पुरो बहिरुपश्मशानं वत्स्यावः । पुनरार्यप्रायान्पौर-

वृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी – 'स्वप्नेऽद्य मे देव्या

विन्ध्यवासिन्या कृतः प्रसादः । अद्य चतुर्थेऽहनि प्रचण्डवर्मा

मरिष्यति । पञ्चमेऽहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यम्,

जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह कोऽपि द्विजकुमारो

निर्यास्यति । स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।

स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः । सा चेयं

वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिता'

इति । 'तदेतदतिरहस्यं युष्मास्त्रेवेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यते'

इति । स सांप्रतमतिप्रीतः प्रयातोऽर्थञ्श्चायं यथाचिन्तितमनुष्ठितो-

 

 
पदचन्द्रिका ।
 

 
वत्सना: स्यात्' इत्यमरः । संनीय संमिश्रय । तोय उदके । तया मालया ।
अगदेनौषधेन । 'संजीवनं स्यादगदम्' इति वैजयन्ती । तस्यां स्वदुहितरि ।
निर्विकारायां विकारशून्यायाम् । प्रकृतयः प्रजाः । संदेश्यम् । कथनीयमित्यर्थः ।
कापालिको व्रतधारि । 'कापाली स्यान्महाव्रती' इति कोशः । पुरो बहिः ।
नगराद्हिरित्यर्थः । आर्यप्रायान् । श्रेष्ठीनित्यर्थः । स्वप्ने स्वप्नावस्थायाम् । म इति

मह्यम् । मरिष्यतीति 'भृमृङ् प्राणत्यागे' इत्यस्य रूपम् । वैजन्यं विजनस्य भाव-
स्तथा । तिरस्कृत्य भीषयित्वा । द्विजातिदारकस्य ब्राह्मणपुत्रस्य । दारत्वेन स्त्रीत्वेन ।
युष्मास्खेवेव । भवत्स्खेवेवेत्यर्थः । सांप्रतम् । युक्तमित्यर्थः । प्रासर्पत्प्रसृतोऽभूत् ।
 

 
भूषणा ।
 

 
समूहो जनता । विगता जनता यस्मात्तस्य भावम् । युष्मासु त्वयि महिष्यां च ।

 
लघुदीपिका ।
 

 
चापि स्त्रियः समाः' । संनीय संमिश्र्य अगदेनौषधेन । 'संजीवनं स्यादगदम्' इति
वैजयन्ती । यतिः स्यान्महाव्रती । आकार्याहूय । 'आकारणं स्यादाह्वानम्' इति
पाठा०
-

 
[^
]G. 'संमील्य'.
[^
]G. 'तोयम्'.