This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
२७३
 
महाविषेण संनीय तोये तत्र मालां मज्जयित्वा तया स वक्षसि
मुखे च हन्तव्यंः । ' स एवायमसिप्रहारः पापीयसस्तव भवतु
यद्यस्मि पतिव्रता' । पुनरनेनागदेन संगमितेऽम्भसि तां मालां
मज्जयित्वा स्वदुहित्रे दे॒या । मृते तु तस्मिंस्तस्यां च निर्विकारायां
सत्याम्, सतीत्येवैनां प्रकृतयोऽनुवर्तिष्यन्ते । पुनः प्रचण्डवर्मणे
संदेश्यम् – 'अनायकमिदं राज्यम् । अनेनैव सह बालिकेय
स्वीकर्तव्या' इति । तावदावां कापालिकवेषच्छन्नौ देव्यैव दीय-
मानभिक्षौ पुरो बहिरुपमशानं वत्स्यावः । पुनरार्यप्रायान्पौर-
वृद्धानाप्तांश्च मन्त्रिवृद्धानेकान्ते ब्रवीतु देवी – 'स्वप्नेऽद्य मे देव्या
विन्ध्यवासिन्या कृतः प्रसादः । अद्य चतुर्थेऽहनि प्रचण्डवर्मा
मरिष्यति । पञ्चमेऽहनि रेवातटवर्तिनि मद्भवने परीक्ष्य वैजन्यम्,
जनेषु निर्गतेषु कपाटमुद्धाट्य त्वत्सुतेन सह कोऽपि द्विजकुमारो
निर्यास्यति । स राज्यमिदमनुपाल्य बालं ते प्रतिष्ठापयिष्यति ।
स खलु बालो मया व्याघ्रीरूपया तिरस्कृत्य स्थापितः । सा चेयं
वत्सा मञ्जुवादिनी तस्य द्विजातिदारकस्य दारत्वेनैव कल्पिता'
इति । 'तदेतदतिरहस्यं युष्मास्त्रेव गुप्तं तिष्ठतु यावदेतदुपपत्स्यते'
इति । स सांप्रतमतिप्रीतः प्रयातोऽर्थञ्चायं यथाचिन्तितमनुष्ठितो-

 
पदचन्द्रिका ।
 
वत्सनाम: स्यात्' इत्यमरः । संनीय संमिश्रय । तोय उदके । तया मालया ।
अगदेनौषधेन । 'संजीवनं स्यादगदम्' इति वैजयन्ती । तस्यां खदुहितरि ।
निर्विकारायां विकारशून्यायाम् । प्रकृतयः प्रजाः । संदेश्यम् । कथनीयमित्यर्थः ।
कापालिको व्रतधारि । 'कापाली स्यान्महाव्रती इति कोशः । पुरो बहिः ।
नगराद्वहिरित्यर्थः । आर्यप्रायान् । श्रेष्ठीनित्यर्थः । खप्ने खप्नावस्थायाम् । म इति
मह्यम् । मरिष्यतीति 'भृङ् प्राणत्यागे' इत्यस्य रूपम् । वैजन्यं विजनस्य भाव-
स्तथा । तिरस्कृत्य भीषयित्वा । द्विजातिदारकस्य ब्राह्मणपुत्रस्य । दारत्वेन स्त्रीत्वेन ।
युष्मास्खेव । भवत्स्खेवेत्यर्थः । सांप्रतम् । युक्तमित्यर्थः । प्रासर्पत्प्रसृतोऽभूत् ।
 
भूषणा ।
 
समूहो जनता । विगता जनता यस्मात्तस्य भावम् । युष्मासु त्वयि महिष्यां च ।
लघुदीपिका ।
 
चापि स्त्रियः समाः' । संनीय संमिश्रय अगदेनौषधेन । 'संजीवनं स्यादगदम्' इति
वैजयन्ती । यतिः स्यान्महाव्रती । आकार्याहूय । 'आकारणं स्यादाह्वानम्' इति
पाठा०
- १ 'संमील्य'. २ 'तोयम्'.