2023-08-25 07:37:47 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दण्डश्चायथाप्रणीतो भयक्रोधावजनयत् । कृशकुटुम्बेषु लोभः पद-
मधत्त । विमानिताश्च तेजस्विनोऽमानेनादह्यन्त । तेषु तेषु चाकृत्येषु
प्रासरन्परोपजापाः । तदा च मृगयुवेषमृगबाहुल्यवर्णनेनाद्रिद्रोणी-
रनपसारमार्गाः शुष्कतृणवंशगुल्माः प्रवेश्य द्वारतोऽग्निविसर्गैः,
व्याघ्रादिवधे प्रोत्साह्य तन्मुखपातनैः, इष्टकूपतृष्णोत्पादनेनातिदूर-
हारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैः, तृणगुल्मगूढच्छन्न-
तटप्रदरपातहेतुभिर्विषममार्गप्रधावनैः, विषमुखीभिः क्षुरिकाभिश्च -
रणकण्टकोद्धरणैः, [^१]विष्वग्विसरविच्छिन्नानुयातृतयैकाकी- कृतानां यथेष्टघातनैः, मृगदेहापराद्धैर्नामेषुमोक्षणैः, सपणबन्धमधिरुह्याद्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः, आटविकच्छद्मना विपिनेषु विरलसैनिकानां प्रतिरोधनैः, अक्षद्यूतपक्षियुद्धयात्रोत्सवादिसंकुलेषु बलवदनुप्रवेशनैः, इतरेषां हिंसोत्पादनैः, गूढोत्पादितव्यलीकेभ्योऽप्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्याकीर्तिगुप्तिहेतुभिः पराक्रमैः, परकलत्रेषु सुहृत्त्वेनाभियोज्य जारा [^२]न्भर्तॄनुभयं वा प्रहृत्य तत्साहसोपन्यासैः, [^३]योग्यनारीहारितानां
 
पदचन्द्रिका ।
 
परोपजापा शत्रुप्रयुक्ता मेदाः । 'अद्रिद्रोणी स्यादापद्धतिः' इति वैजयन्ती । अनपसारमार्गा अनिर्याणमार्गाः । वंशगुल्मा वेणुगहनानि । अग्निविसर्गैरग्निदानैः । प्रोत्साह्य प्रेरयित्वा । तट उन्नतप्रदेशे। प्रदरो निम्नगो भागः । विषममार्गः कठिणमार्गः ।
क्षुरिकाः शस्त्रिकाः । विसरः समुदायः । 'समूहे निवहव्यूह- संदोहविसरव्रजाः' इत्यमरः । अनुयाताऽनुगामी । मृगदेहापराद्धैरपराद्धो लक्ष्यच्युतः । इषुमोक्षणैर्बाणपातनैः ।
सपणबन्धं सनियमम् । अटवीमटन्ति ते आटविकाः, तन्मिषेण । व्यलीकं दुःखम् । जारानुपपतीन् । योग्यनारी । 'योगो विस्रब्धघाती स्यात्' इति । प्राक्प्रथ-
 
भूषणा ।
 
णीभिः क्रियमाणवक्रोक्तिः । अपहृता गताः परिहृतयः परिहारा येषां ते ख्यातयथाविगीतमार्गाः । प्रहृताः प्रघातविषयाः । अभूवन्निति शेषः । विष्वक्पृथक्चारेण
 
लघुदीपिका ।
 
उपजापा भेदाः । अद्रिद्रोणिर्मध्यपद्धतिः । 'द्रोणिः स्यान्मध्यपद्धतिः' इति वैजयन्ती । अपसारमार्गो निर्याणमार्गः । वंशगुल्मो वेणुगहनम् । तटमुन्नतम् । प्रदरो निम्नभागः । योग्यनारी । 'योगो विस्रब्धघाती स्याद्योगा मध्येऽयनं स्थिता ।
 
[^१]G. 'विष्वक्प्रचार
[^२]G. 'भर्तृभयमपहृत्य'.
[^३]G. 'योगनारी'.