This page has not been fully proofread.

दशकुमारचरितम् ।
 
[अष्टमः
 
दण्डञ्चायथाप्रणीतो भयक्रोधावजनयत् । कृशकुटुम्बेषु लोभः पद-
मधत्त । विमानिताच तेजस्विनोऽमानेनादह्यन्त । तेषु तेषु चाकृत्येषु
प्रासरन्परोपजापाः । तदा च मृगयुवेषमृगबाहुल्यवर्णनेनाद्रिद्रोणी-
रनपसारमार्गाः शुष्कतृणवंशगुल्माः प्रवेश्य द्वारतोऽग्निविसर्गैः,
व्याघ्रादिषधे प्रोत्साह्य तन्मुखपातनैः, इष्टकूपतृष्णोत्पादनेनातिदूर-
हारितानां प्राणहारिभिः क्षुत्पिपासाभिवर्धनैः, तृणगुल्मगूढच्छन्न-
तटप्रदरपातहेतुभिर्विषममार्गप्रधावनैः, विषमुखीभिः क्षुरिकाभिश्च -
रणकण्टकोद्धरणैः, विष्वंग्विसरविच्छिन्नानुयातृ तयैकाकीकृतानां
यथेष्टघातनैः, मृगदेहापराद्धैर्नामेषुमोक्षणैः, सपणबन्धमधिरुह्या-
द्रिशृङ्गाणि दुरधिरोहाण्यनन्यलक्ष्यैः प्रभ्रंशनैः, आटविकच्छद्मना
विपिनेषु विरलसैनिकानां प्रतिरोधनैः, अक्षद्यूतपक्षियुद्धयात्रोत्स-
वादिसंकुलेषु बलवदनुप्रवेशनैः, इतरेषां हिंसोत्पादनैः, गूढोत्पा-
दितव्यलीकेभ्योऽप्रियाणि प्रकाशं लब्ध्वा साक्षिषु तद्विख्याप्या-
कीर्तिगुप्तिहेतुभिः पराक्रमैः, परकलत्रेषु सुहृत्त्वेनाभियोज्य
जारान्भर्तृनुभयं वा प्रहृत्य तत्साहसोपन्यासैः, योग्यनारीहारितानां
 
२६८
 
पदचन्द्रिका ।
 
परोपजापा शत्रुप्रयुक्ता मेदाः । 'अद्रिद्रोणी स्यादापद्धतिः' इति वैजयन्ती । अनपसा-

रमार्गा अनिर्याणमार्गाः । वंशगुल्मा वेणुगहनानि । अग्निविसर्गैरनिदानैः । प्रोत्साह्य
प्रेरयित्वा । तट उन्नतप्रदेशे। प्रदरो निम्नगो भागः । विषममार्गः कठिणमार्गः ।
क्षुरिकाः शस्त्रिकाः । विसरः समुदायः । 'समूहे निवहव्यूहसंदोहविसरव्रजाः' इत्य-
मरः । अनुयाताऽनुगामी । मृगदेहापराद्धैरपराद्धो लक्ष्यच्युतः । इषुमोक्षणैर्बाणपातनैः ।
सपणबन्धं सनियमम् । अटवीमटन्ति ते आटविकाः, तन्मिषेण । व्यलीकं दुःखम् ।
ज्ञारानुपपतीन् । योग्यनारी । 'योगो विस्रब्धघाती स्यात्' इति । प्राक्प्रथ-
:।
 
W
 
भूषणा ।
 
णीभिः क्रियमाणवक्रोक्तिः । अपहृता गताः परिहृतयः परिहारा येषां ते ख्यातय-
थाविगीतमार्गाः । प्रहृताः प्रघातविषयाः । अभूवन्निति शेषः । विष्वक्पृथक्वारेण
लघुदीपिका ।
 
उपजापा भेदाः । अद्रिद्रोणिर्मध्यपद्धतिः । 'द्रोणिः स्यान्मध्यपद्धतिः' इति वैजयन्ती ।
अपसारमार्गों निर्याणमार्गः । वंशगुल्मो वेणुगहनम् । तटमुन्नतम् । प्रदरो निम्न-
भागः । योग्यनारी । 'योगो विस्रब्धघाती स्याद्योगा मध्येऽयनं स्थिता ।

२ 'भर्तृभयमपहृत्य'. ३ 'योगनारी'.
 
पाठा० - १ 'विष्वक्प्रचार'