2023-08-24 15:29:52 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

,
 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २६५
लाघवादीनि, शीतोष्णवातवर्षक्षुत्पिपासासहत्वम्, सत्त्वानामवस्था-

न्तरेषु चित्तचेष्टितज्ञानम्, हरिणगवलगवयादिवघेन सस्यलोपत्प्र-

तिक्रिया, वृकव्याघ्रादिघातेन स्थलपथशल्यशोधनम्, शैलाटवीप्र-

देशानां विविधकर्मक्षमाणामालोचनम्, आटविकवर्गविश्रम्भणम्,

उत्साहशक्तिसंधुक्षणेन प्रत्यनीकवित्रासनमिति बहुतमा गुणाः ।

द्यूतेऽपि द्रव्यराशेस्तृणवत्त्यागाद्नुपमानमाशयौदार्यम्, जयपराज-

यानवस्थानाद्धर्पविपाषादयोर विधेयत्वम्, पौरुषैकनिमित्तस्यामर्षस्य

वृद्धिः, अक्षहस्तभूम्यादिगोचराणामत्यन्तदुरुपलक्ष्याणां कूटकर्म-

णामुपलक्षणादनन्तबुद्धिनैपुण्यम्, एकविषयोपसंहाराञ्च्चित्तस्याति

चित्रमैकाग्र्यम्, अध्यवसाय सहचरेषु साहसेष्वतिरतिः, अतिक-
र्कशपुरुषप्रतिसंसर्गादनन्यधर्षणीयता, मानावधारणम्, अकृपणं

च शरीरयापनमिति । उत्तमाङ्गनोपभोगेऽप्यर्थधर्मयोः सफली-

करणम्, पुष्कलः पुरुषाभिमानः, भावज्ञानकौशलम्, अलोभकिष्ट-

माचेष्टितम्, अखिलासु कलासु वैचक्षण्यम्, अलब्धोपलब्धि-

 
पदचन्द्रिका ।
 

 
र्षात् मेदो धातुः । 'मैदोवृद्ध्यभावादज्ञाङ्गानि लघूनि भवन्ति' इति वैद्यकम् । वर्षो
वृष्टिः । क्षुत्क्षुधा। पिपासा तृषा । सत्त्वानां प्राणिनाम् । चित्तस्य मनसः । चेष्टि-
तस्य त
तस्य तत्क्रियायाश्च । गवलोऽरण्यमहिषः । 'रजस्वलो वाहरिपुर्लुलायः' इत्यारभ्य
'रक्ताक्षः कासरो हंसकालीतनयकालिकोकौ' इत्यग्रतः 'अरण्यजोऽस्मिन्गवयः' इत्य-

भिधानचिन्तामणिवचनात् । गवयो गोसदृशः पशुः । 'गवयः स्याद्वनगवो गोस-
दृक्षोऽश्ववारणः' इत्यभिधानचिन्तामणिः । वृक ईहामृगः । 'कोक ईहामृगो
वृकः' इत्यमरः । भाषया 'विग' इति प्रसिद्धः । शैलाटवी पर्वतवनम् । अटव्यां
चरन्ति ते आटविकाः । विश्रम्भणं विश्वासोत्पादनम् । द्यूतेऽपीति । आशयौ-
दार्यं चित्तौदार्यम् । कूटकर्मणाम् कपटकर्मणाम् । एकविषयोपसंहारात्तदेकवृत्ति-
त्वात् । चित्तस्य मनसः ऐकाम्ग्र्यमे- काग्रस्य भावस्तथा । अध्यवसाय उद्योगः ।
साहसद्भुतकर्म । अतिरतिः प्रीतिः । धर्षणीयताभिभवनीयत्वम् । उत्तमाङ्ग-
नोपभोग इति । पुष्कलः श्रेयान् 'श्रेयान् श्रेष्ठः पुष्कल: स्यात्' इत्यमरः ।

भावश्चित्ताभिप्रायः । ज्ञानं ग्रन्थादिविषयम् । विचक्षणस्य भावो वैचक्षण्यम् ।

 
भूषणा ।
 
wak
 
wil
 

 
प्रतिष्ठाप्रयोजनकं स्थानममात्यत्वादिरूपम् । आटविकानां पशूनां विश्वासः । आश-
यौदार्यमाशयः चित्तम् । अध्यवसायो निश्चयः । मानावधारणमभिमाननिश्चयो

 
लघुदीपिका ।
 

 
नत्
वम् । 'स्थैर्यं सत्कर्म संगतौ' इति वैजयन्ती । गवलो महिषः । धर्षणीयत्वमभि-

 
२३० कु०