This page has not been fully proofread.

२६४
 
दशकुमारचरितम् ।
 
[ अष्टमः
 
,
 
त्याज्य: पितृपैतामहैरस्माशैरयमधिपतिः । अपरित्यजन्तोऽपि
कमुपकारमश्रयमाणवाचः कुर्मः । सर्वथा नयज्ञस्य वसन्तभानोर-
इमकेन्द्रस्य हस्ते राज्यमिदं पतितम् । अपि नामापदो भाविन्यः
प्रकृतिस्थमेनमापादयेयुः । अनर्थेषु सुलभव्यलीकेषु क्वचिदुत्पन्नो-
ऽपि द्वेषः सद्वृत्तमस्मै न रोचयेत् । भवतु भविता तावदनर्थः ।
स्तम्भितपिशुनजिह्वो यथाकथंचिभ्रष्टपदस्तिष्ठेयम्' इति । एवंगते
मन्त्रिणि, राजनि च कामवृत्ते, चन्द्रपालितो नामाइमकेन्द्रामा-
त्यस्येन्द्रपालितस्य सूनुरसद्वृत्तः पितृनिर्वासितो नाम भूत्वा,
बहुभिञ्चारणगणैर्बडीभिरनल्पकौशलाभिः शिल्पकारिणीभिरनेक-
च्छन्नकिंकरैश्च गूढपुरुषैः परिवृतोऽभ्येत्य विविधाभिः क्रीडाभिर्वि-
हारभद्रमात्मसादकरोत् । अमुना चैव संक्रमेण राजन्यास्पद-
मलभत । लब्धरन्ध्रश्च स यद्यव्यसनमारभते तत्तथेत्यवर्णयत्-
'देव, यथा मृगया ह्यौपकारिकी न तथान्यत् । अत्र हि व्याया-
मोत्कर्षादापत्सूपकर्ता दीर्घाध्वलङ्घनक्षमो जङ्घाजवः कफापचया-
दारोग्यैकमूलमाशयाग्निदीप्तिः, मेदोपकर्षादङ्गानां स्थैर्यकार्कश्याति-
,
 
पदचन्द्रिका ।
 

 
जन्त आश्रयन्तः । कमुपकारं प्रयोजनादिकम् । कर्मचयमित्यध्याहारः । किंविधा
अश्रूयमाणवाचः । 'व्यलीकमपराधः स्यात्' इत्यमरः । स्तम्भिता स्तम्भं
प्रापिता । 'पिशुनः सूचकः खलः' इति कोशः । अभ्रष्टपदोऽगताधिकारः । चार-
णगणैर्गायकसमूहै: । 'चारणो गायकः समौ' इति वैजयन्ती । शिल्पकारिणीभि-
चित्रकारिणीभिः । व्यसनम् । 'यस्माद्धि व्यस्यति श्रेयस्ततो व्यसनमुच्यते ।'
इति कामन्दकः । 'स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे । दण्ड-
पारुष्यमित्येतन्महाव्यसनसप्तकम् ॥ इति वैजयन्ती । मृगया पापर्द्धिः ।
औपकारिण्युपकाराया सा तथा । व्यायामो हिण्डनम् । कफः श्लेष्मा । मेदोपक-
भूषणा ।
 
पितृपितामहानुयातैः इत्येव पाठः । सुलभमलीकं दुःखं येष्वित्यर्थः । आस्पर्द
लघुदीपिका ।
 
व्यलीकमपराधः । 'चारणो गायकः समौ' इति वैजयन्ती । त्यादि सप्तव्यस-
नानि । 'स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतन्महा-
व्यसनसप्तकम् ॥" इति वैजयन्ती । कफः श्लेष्मा । आशयाग्निः । स्थैर्य तु कर्मसह-
W
 
पाठा०-१ 'पितृपितामहानुयातै:'. २ 'अस्माकमुपसेवितमिदं राजकुल-
मीडशवायमधिपतिः'. ३ 'सुलभालीकेषु'.