2023-08-29 13:36:12 by Lakshmainarayana achar

This page has been fully proofread twice.

ते चामी कष्टदारिद्र्या बह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्त-
प्रतिग्रहाः । दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवति' इति
बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति । तदेवम-
हर्निशमविहितसुखलेशमायासबहुलमविरलकदर्थनं च नयतोऽनयज्ञस्यास्तां चक्रवर्तिता, स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् । शास्त्रज्ञसमाज्ञातो हि यद्ददाति, यन्मानयति, यत्प्रियं ब्रवीति,
तत्सर्वमतिसंधातुमित्यविश्वास:।अविश्वास्यता हि जन्मभूमिरलक्ष्म्याः । यावता च [^१]नयेन विना न लोकयात्रा [^२]सलोक एव सिद्धः । नात्र शास्त्रेणार्थः । स्तनंधयोऽपि हि तैस्तैरुपायैः स्तनपानं जनन्या लिप्सते । तदपास्यातियन्त्रणामनुभूयन्तां यथेष्टमिन्द्रियसुखानि । येऽप्युपदिशन्ति 'एवमिन्द्रियाणि जेतव्यानि,एवमरिषड्वर्गस्त्याज्यः, सामादिरुपायवर्गः स्वेषु परेषु चाजस्रं प्रयोज्य:, संधिविग्रहचिन्तयैव नेयः कालः, स्वल्पोऽपि सुखस्यावकाशो न देयः' इति, तैरप्येभिर्मन्त्रिबकैर्युष्मत्तश्चौर्यार्जितं धनं दासीगृहेष्वेव भुज्यते । के चैते वराकाः । येऽपि मन्त्रकर्कशास्तन्त्रकर्तारः,शुक्राङ्गिरस- विशालाक्षबाहुदन्तिपुत्रपराशरप्रभृतयस्तैः किमरिषड्वर्गो जितः, कृतं वा तैःशास्त्रानुष्ठानम् । तैरपि हि प्रारब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी ।पठन्तश्चापठद्भिरतिसंधीयमाना
 
पदचन्द्रिका ।
 
चक्रवर्तिता राष्ट्रव्यापकता । जन्मभूमिरुत्पत्तिस्थानम् । अरिषड्व- र्गः कामक्रोधलोभमोहमदमात्सर्याणि । सामादिरुपायाः ( यवर्गः ) । 'सामदाने भेददण्डावित्युपायचतुष्टयम्' इत्यमरः ।मन्त्रिबकैर्मन्त्रिकुत्सितैः । 'कुत्सितानि कुत्सनैः' ( २।१।५३ ) इति समासः । 'अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकवृत्तिचरो द्विजः' इति मनुः । मन्त्रकर्कशा मन्त्रकठिनाः । तन्त्रकर्तारः कर्म-
 
भूषणा ।
 
'यशः कीर्तिः समज्ञा च' इत्यमरः । तैरपीति । अर्जनेऽन्वयः । तैरपि प्रारब्ध इति तृतीयायाः प्रारम्भेऽन्वयः । अतिसंधीयमाना इति । मिलिता अनुयायिन
 
लघुदीपिका ।
 
मोहमदमात्सर्याणि । मन्त्रिबकैर्मन्त्रिकुत्सितैः । 'कुत्सितानि कुत्सनैः' इति समासः । 'अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बक-
 
[^१]G. 'नयेन विना न याति लोकयात्रा'; 'समयेन विना लोकयात्रा'.
[^२]G. 'लोकत:'.