2023-08-24 05:50:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । २६१
ते चामी कष्टदारिद्र्या बहुह्वपत्या यज्वानो वीर्यवन्तश्चाद्याप्यप्राप्त-

प्रतिग्रहाः । दत्तं चैभ्यः स्वर्ग्यमायुष्यमरिष्टनाशनं च भवति' इति

बहु बहु दापयित्वा तन्मुखेन स्वयमुपांशु भक्षयन्ति । तदेवम-

हर्निशमविहितसुखलेशमायासबहुलमविरलकदर्नं च नयतोऽनय-
ज्ञस्यास्तां चक्रवर्तिता, स्वमण्डलमात्रमपि दुरारक्ष्यं भवेत् ।
शास्त्रज्ञसमाज्ञातो हि यद्ददाति, यन्मानयति, यत्प्रियं ब्रवीति,

तत्सर्वमतिसंधातुमित्यविश्वासः । अविश्वास्यता हि जन्मभूमिरल -
क्ष्म्याः । यावता च [^१]नयेन विना न लोकयात्रा [^२]सलोके एव
सिद्धः । नात्र शास्त्रेणार्थः । स्तनंधयोऽपि हि तैस्तैरुपायैः स्तन -
पानं जनन्या लिप्सते । तद्पास्यातियन्त्रणा- मनुभूयन्तां यथेष्टमि-
न्द्रियसुखानि । येऽप्युपदिशन्ति 'एवमिन्द्रियाणि जेतव्यानि,
एवमरिषड्वर्गस्त्याज्यः, सामादिरुपायवर्गः स्वेषु परेषु चाजस्रं
प्रयोज्य:, संधिविग्रहचिन्तयैव नेयः कालः, स्वल्पोऽपि सुखस्याव-
काशो न देयः' इति, तैरप्येभिर्मत्रिवन्त्रिबकैर्युष्मत्तश्चौर्यार्जितं धनं
दासीगृहेष्वेव भुज्यते । के चैते वराकाः । येऽपि मन्त्रकर्कशास्तत्र-
न्त्रकर्तारः ,शुक्राङ्गिरसविशालाक्षबाहुदन्तिपुत्र-
पराशरप्रभृतयस्तैः किम-
रिषड्वर्गो जितः, कृतं वा तैः शास्त्रानुष्ठानम् । तैरपि हि प्रार-
ब्धेषु कार्येषु दृष्टे सिद्ध्यसिद्धी । पठन्तश्चापठद्भिरतिसंधीयमाना

 
पदचन्द्रिका ।
 
B
 

 
चक्रवर्तिता राष्ट्रव्यापकता । जन्मभूमिरुत्पत्तिस्थानम् । अरिषड्व- र्गः कामक्रोधलो-
भमोहमदमात्सर्याणि । सामादिरुपायाः ( यवर्गः ) । 'सामदाने भेददण्डावित्युपाय-
चतुष्टयम्' इत्यमरः । मन्त्रिबकैर्मन्त्रिकुत्सितैः । 'कुत्सितानि कुत्सनैः' ( २।१।५३ )

इति समासः । 'अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बक-
वृत्तिचरो द्विजः' इति मनुः । मन्त्रकर्कशा मन्त्रकठिनाः । तन्त्रकर्तारः कर्म-
-
 

 
भूषणा ।
 

 
'यशः कीर्तिः समज्ञा च' इत्यमरः । तैरपीति । अर्जनेऽन्वयः । तैरपि प्रारब्ध इवि
ति तृतीयायाः प्रारम्मेभेऽन्वयः । अतिसंघीधीयमाना इति । मिलिता अनुयायिन

 
लघुदीपिका ।
 

 
मोहमदमात्सर्याणि । मन्त्रिबकैर्मन्त्रिकुत्सितैः । 'कुत्सितानि कुत्सनैः' इवि
ति समासः । 'अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बक-
पाठा० -

 
[^
'नयेन चिना न याति लोकयात्रा'; 'सम]G. 'नयेन विना न याति लोक-
यात्रा'; 'समयेन विना लोकयात्रा'.
[^
]G. 'लोकत:'.