This page has not been fully proofread.

२५६
 
दशकुमारचरितम् ।
 
[ अष्टमः
 
वर्तितुम् । अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभू-
यते । न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय ।
अतिक्रान्तशासनाश्च प्रजा यत्किंचनवादिन्यो यथाकथंचिद्वर्तिन्यः
सर्वाः स्थितीः संकिरेयुः । निर्मर्यादञ्च लोको लोकादितोऽमुतञ्च
स्वामिनमात्मानं च भ्रंशयते । आगमदीपदृष्टेन खल्वध्वना
सुखेन वर्तते लोकयात्रा । दिव्यं हि चक्षुर्भूतभवद्भविष्यत्सु व्यव-
हितविप्रकृष्टादिषु च विषयेषु शास्त्रं नामाप्रतिहतवृत्ति । तेन हीनः
सतोरप्यायतविशालयोर्लोचनयोरन्ध एव जन्तुरर्थदर्शनेष्वसा-
मर्ध्यात् । अतो विहाय बाह्यविद्यास्वभिषङ्गमागमय दण्डनीतिं
कुलविद्याम् । तदर्थानुष्ठानेन चावर्जितशक्तिसिद्धिरस्खलितशासन:
शाधि चिरमुदधिमेखलामुर्वीम्' इति ।
 
Katego
 
पदचन्द्रिका ।
 
कर्मसु कार्येषु । खैरात्मीयैः । परिभूयते पराभवं प्राप्यते । अवज्ञातस्यावगणितस्य
योगोऽलभ्यलाभः । क्षेमं लब्धसंरक्षणम् । 'अप्राप्तप्रापणं योगः क्षेमं प्राप्तस्य रक्ष-
णम् । द्वयं च साधयेद्भूपः प्रजानां विधिवत्प्रदः ॥' इति । इतो लोकादिहलो-
कात् । अमुतः परलोकात् । भ्रंशयते पातयति । आगम एव दीपस्तेन
दृष्टेन । अध्वना मार्गेण । लोकयात्रा लोकस्थितिः । अप्रतिहतवृत्ति न प्रतिहता
कुण्ठिता वृत्तिर्यस्येति । तेन । शास्त्रचक्षुषेत्यर्थः । हीनो रहितः । सतोर्विद्यमानयोः ।
विशालयोर्महतोः । बाह्यविद्यावितर विद्यासु । अभिषङ्ग सङ्गम् । 'अभिषङ्गस्त्वभि-
भवे सङ्ग आक्रोशनेsपि च' इति वैजयन्ती । आगमय । प्रापयेत्यर्थः । तदर्थानु-
ष्ठानेन । कुलविद्यानुष्ठानेनेत्यर्थः । आवर्जिता प्राप्ता । अस्खलितशासनोऽहताज्ञः ।
शाधि शिक्षय । 'शासु अनुशियै ॥
 

 
भूषणा ।
 
कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्ध यस्माद्गह्णात्यसौ करान्' । काम-
न्दकोऽपि — 'अहिंसा सूतृता वाणी सत्यं शौचं दया क्षमा । वर्णिनां लिङ्गिनां चैव
सामान्यो धर्म उच्यते ॥ स्वर्गानन्त्याय धर्मोऽयं सर्वेषां वर्णिलिङ्गिनाम् । तस्याभावे
च लोकोऽयं संकरान्नाशमाप्नुयात् ॥ सर्वस्यास्य यथान्यायं भूपतिः संप्रवर्तकः ।
तस्याभावे धर्मनाशस्तदभावे जगच्युतिः ॥' इति । चाणक्योऽपि -- 'राज्ञि धर्मिणि
धर्मिष्ठाः पापे पापाः समे समाः । लोकास्तमनुवर्तन्ते यथा राजा तथा प्रजा ॥" इति ।
अभिषङ्गः सङ्गः । 'अभिषज्ञस्त्वभिभवे सङ्ग आक्रोशनेऽपि च' इति वैजयन्ती
लघुदीपिका ।
 
स्थितिर्मर्यादा । अभिषङ्गः सङ्गः । 'अभिषङ्गस्त्वभिभवे सङ्ग आक्रोशनेऽपि च' इति
पाठा०
- १ 'क्षेमसाधनाय'.