2023-08-18 17:35:43 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
रिताहारचिन्तश्चिन्तयन्दयितां गलितगात्रकान्तिरित्यतर्कयम्-'गता

सा कलिङ्गराजतनया जनित्रा जनयित्र्या च सहारिहस्तम् ।

निरस्त धैर्यश्च तां स राजा नियतं संजिघृक्षेत् । तदुसहा च सा सती

गररसादिना सद्यः संतिष्ठेत । तस्यां च तादृशीं दशां गतायां

जनस्यास्यानन्यजेन हन्येत शरीरधारणा । सा का स्याद्गतिः' इति ।
 

अत्रान्तर आन्ध्रनगरादागच्छन्नप्ग्रजः कश्चिदैक्ष्यत । तेन चेयं

कथा कथिता — 'यथा किल जयसिंहेनानेकनिकरदत्तसंघर्षणजि-

घांसितः स कर्दनः कनकलेखादर्शनैधितेन रागेणारक्ष्यत । सा च

दारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यमे नरान्तरस्य नग्रे नरान्तरस्य नरेन्द्रस्य

च । आयस्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो न

चास्ति सिद्धिः' इति । तेन चाहं दर्शिताशः शंकरनृत्यरङ्गदेशजातस्य

जरत्सालस्य स्कन्धरन्ध्रान्तर्जटाजालं निष्कृष्य तेन जटिलतां गतः

कन्थाचीरसंचयान्तरितसकलगात्रः कांश्चिच्छिष्यानग्रहीषम् । तांश्च

नानाश्चर्य [^१]क्रियातिसंहिता ज्जनादाकृष्टान्नचेलादित्यागान्नित्य- हृष्टानकार्ष-
म् । अयासिषं च दिनैः कैश्चिदान्ध्रनगरम् । तस्य नात्यासन्ने
सलिलराशिसदृशस्य कलहंसगणदलितनलिनदल- संहतिगलितकिञ्ज-

 
पदचन्द्रिका ।
 

 
अनङ्ग एव दहनः । अन्तरिता दूरं गता । आहारो भक्षणम् । तदसहा तदसहते
सा तथा । गरं विषम् ॥
 

अत्रान्तर इति । अग्रजो ब्राह्मणः । निकारो यातना अपकारो वा ।

'अपराधोऽपकारश्च निकारोऽपि समाः' इति वैजयन्ती । संघर्षणमभिभवेच्छा ।
एधितो वर्धितः । दारिका कन्यका । नरेन्द्रा मन्त्रवादिनः । नरान्तरस्य
राज्ञोऽन्यस्येत्यर्थः । आयस्यति यतते । 'यसु प्रयत्ने' इति धातोः । नरेन्द्रसार्थों
थो मन्त्रिकसमाजः । जरत्सालस्य जीर्णवृक्षस्य । तस्यान्ध्रनगरस्य । नात्यासन्ने
किंचिद्दूरे । सलिलराशिः समुद्रः । दलितानि भञ्जितानि । संहतिर्वृन्दम् । 'स्त्रियां तु.
 
२४३
 

 
भूषणा ।
 

 
आसारो धारासंपातः । शृङ्गारहेला । 'हेला लीलेल्यमी हावाः क्रियाः शुजाश्रृङ्गारभावजाः
' इत्यमरः । निकारोऽपकारः । नरेन्द्रः पिशाचमन्त्रवान् । नरान्तरस्य राज्ञ

 
लघुदीपिका ।
 

 
निपातः । शृङ्गारहेला श्रृङ्कागारक्रिया । 'हैला किक्रियानादरश्च । तत्र रन्ध्रे । तत्राच-
काशे । निकारोऽपकारः । 'अपराधोऽपकारश्च न्यक्कारथ्थश्च मिथः समाः' इति
वैजयन्ती । नरान्तरस्य । राज्ञ इत्यर्थः । आयस्यति यतते । 'यसु प्रयत्ने' इति धा-
पाठा० -

 
[^
]G. 'अतिसंहितानून्'.