2023-08-15 17:58:50 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२३५
 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
न्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेताम् । पुनरहमति-
मृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरेऽवरोग्प्य सस्पृहं
निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् ।
सा हि मया समाश्वास्यमाना तिर्यङ्यामामभिनिरूप्य जातप्रत्यभिज्ञा
सकरुणमरोदीत् । अवादीच्च – 'नाथ, त्वद्दर्शनादुपोढरागा तस्मि-
न्कन्दुकोत्सवे पुनः सख्या चन्द्रसेनया त्वत्कथाभिरेव समाश्व-
सितास्मि । त्वं किल समुद्रमध्ये मज्जितः पापेन मामद्भ्रात्रा
भीमधन्वना' इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा
जीवितं जिहासुरेकाकिनी क्रीडावनमुपागमम् । तत्र च मामचकमत
कामरूप एष राक्षसाधमः । सोऽयं मया भीतयावधूतप्रार्थनः
स्फुरन्तीं मां निगृह्याभ्यधावत् । अत्रैवमवसितोऽभूत् । 'अहं च
दैवात्तवैव जीवितेशस्य हस्ते पतिता । भद्रं तव' । इति श्रुत्वा
च तया सहावरुह्य, नावमध्यारोहम् । मुक्ता च नौः प्रतिवात-
प्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् । अवरूढाश्च वयमश्रमेण ।
'तनयस्य च तनयायाश्च नाशादुनन्यापत्यस्तुङ्गधन्वा सुझपति-
ह्मपतिर्निष्कल: स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तु
तुं प्रतिष्ठते । सह तेन मर्तुमिच्छत्यनन्यनाथोऽनुरक्तः पौरवृद्धलोकः '
इत्यश्रुमुखीनां प्रजानामाक्रन्दमशृणुम । अथाहमस्मै राज्ञे यथा-
वृत्तमाख्याय तदुपत्यद्वयं प्रत्यर्पितवान् । प्रीतेन तेन जामाता कृतोऽस्मि दाम-
ठस्मि दाम
लिप्तेश्वरेण । तत्पुत्रो मदनुजीवी जातः । मदाज्ञप्तेन चा-
मुना प्राणव [^१]दुज्झिता चन्द्रसेना कोशदासमभजत् । ततश्च सिंहवर्म-
साहाय्यार्थमन्त्रागत्य भर्तुस्तव दर्शनोत्सवसुखमनुभवामि' इति
 

 

 
पदचन्द्रिका ।
 
उद्भिन्नरोमाञ्चा उद्गतसात्त्विकभावा । तावुभौ राक्षसब्रह्मराक्षसौ । कुसुमलवलाञ्छिते
पुष्पलेशचिह्निते । प्रत्यभिज्ञा पूर्वदृष्टत्वम् । अचकमत अभिलाषं बबन्ध
जीवितेशः पतिः । 'जीवितेशः प्रिये यमे' इति कोशः । भद्रं कल्याणम् । निष्कलो
वृद्धः । 'निष्कलः स्थविरः सर्मोंमौ ' इति वैजयन्ती ॥
 
भूषणा ।

 
पेक्षयापेक्षाभावेन । अपविद्धां
 
पाठा०
त्यक्ताम् । पुलिनवति । पुलिनं तोयो-
 
[^
]G. 'प्रणिहिता'.
 
भूषणा ।
 
त्यक्ताम् । पुलिनवति । पुलिनं तोयो-