2023-08-15 17:48:34 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२३५
 

 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।

न्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेताम् । पुनरहमति-

मृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरेऽवरोग्य सस्पृहं

निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् ।

सा हि मया समाश्वास्यमाना तिर्यङ्यामभिनिरूप्य जातप्रत्यभिज्ञा

सकरुणमरोदीत् । अवादीच्च – 'नाथ, त्वदर्शनादुपोढरागा तस्मि-

न्कन्दुकोत्सवे पुनः सख्या चन्द्रसेनया त्वत्कथाभिरेव समा-

सितास्मि । त्वं किल समुद्रमध्ये मज्जितः पापेन मात्रा

भीमधन्वना' इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा

जीवितं जिहासुरेकाकिनी क्रीडावनमुपागमम् । तत्र च मामचकमत

कामरूप एष राक्षसाधमः । सोऽयं मया भीतयावधूतप्रार्थनः

स्फुरन्तीं मां निगृह्याभ्यधावत् । अत्रैवमवसितोऽभूत् । 'अहं च

दैवात्तवैव जीवितेशस्य हस्ते पतिता । भद्रं तव' । इति श्रुत्वा

च तया सहावरुह्य, नावमध्यारोहम् । मुक्ता च नौः प्रतिवात-

प्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् । अवरूढाश्च वयमश्रमेण ।

'तनयस्य च तनयायाश्च नाशादुनन्यापत्यस्तुङ्गधन्वा सुझपति-

र्निष्कल: स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तु

प्रतिष्ठते । सह तेन मर्तुमिच्छत्यनन्यनाथोऽनुरक्तः पौरवृद्धलोकः '

इत्यश्रुमुखीनां प्रजानामाकन्दमशृणुम । अथाहमस्मै राज्ञे यथा-

वृत्तमाख्याय तदुपत्यद्वयं प्रत्यर्पितवान् । प्रीतेन तेन जामाता कृतो-

ठस्मि दाम लिप्तेश्वरेण । तत्पुत्रो मदनुजीवी जातः । मदाज्ञप्तेन चा-

मुना प्राणवदुज्झिता चन्द्रसेना कोशदासमभजत् । ततश्च सिंहवर्म-

साहाय्यार्थमन्त्रागत्य भर्तुस्तव दर्शनोत्सवसुखमनुभवामि' इति
 

 

 

 

 

 
पदचन्द्रिका ।
 

 
उद्भिन्नरोमाञ्चा उद्गतसात्त्विकभावा । तावुभौ राक्षसब्रह्मराक्षसौ । कुसुमलवलाञ्छिते

पुष्पलेशचिह्निते । प्रत्यभिज्ञा पूर्वदृष्टत्वम् । अचकमत अभिलाषं बबन्ध

जीवितेशः पतिः । 'जीवितेशः प्रिये यमे' इति कोशः । भद्रं कल्याणम् । निष्कलो

वृद्धः । 'निष्कलः स्थविरः सर्मों' इति वैजयन्ती ॥
 

 
पेक्षयापेक्षाभावेन । अपविद्धां
 

 
पाठा० - १ 'प्रणिहिता'.
 

 
भूषणा ।
 

 
त्यक्ताम् । पुलिनवति । पुलिनं तोयो-