2023-08-31 13:23:49 by Lakshmainarayana achar

This page has been fully proofread twice.

कर्षन्तीं श्यामाकारां नारीमपश्यम् । अर्थलोभात्तु निगृह्य
साध्वसं सा संगृहीता । शस्त्रिकयोरुमूले यदृच्छया किंचिदुल्लिखितम् । एष च नूपुरश्चरणादाक्षिप्तः । तावत्येव द्रुतगतिः सा पलायिष्ट । सोऽयमस्यागमः । परं भवन्तः प्रमाणम्' इति । विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् । भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्बध्य मर्तुकामा तेन धूर्तेन नक्तमगृह्यत । अनुनीता च- 'सुन्दरि, त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः । तत्प्रसीदान-
न्यशरणायास्मै दासजनाय' इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य
सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् । तदिदमुक्तम्-
'दुष्करसाधनं प्रज्ञा' इति ।
इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् । अस्मिन्नेव क्षणे नाति-
प्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बर-
तलादपतन् । अहं तु 'किं न्विदम्' इत्युच्चक्षुरालोकयन्कमपि
राक्षसं कांचिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् । कथम-
पहरत्यकामामपि स्त्रियमनाचारो नैर्ऋतः' इति गगनगमनमन्द-
शक्तिरशस्त्रश्चातप्ये । स तु मत्संबन्धी ब्रह्मराक्षस: 'तिष्ठ तिष्ठ
पाप, क्वापहरसि' इति भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत । तां
तु रोषा [^१]दनपेक्षापविद्धाममरवृक्ष- मञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहीषम् । उपगृह्य च वेपमानां संमीलिताक्षां मदङ्गस्पर्शसुखेनोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतारयन्नतिष्ठम् । तावत्तावुभावपि शैलशृङ्गभृङ्गैः पादपैश्च रभसो-
 
पदचन्द्रिका ।
 
चितायाः । चितामध्यादित्यर्थः । प्रसभं बलात् । पलायिष्ट पलायनपराभूत् । शाकिनीत्वं पिशाचदैवतत्वम् । ऐकमत्येन विसंवादाभावेन । पौराणां नागरिकाणाम् । त्वदावर्जने त्वत्संमुखीकरणे । अगत्यन्तरां न विद्यते गत्यन्तरं यस्यास्ताम् । आत्मवश्यामात्माधीनाम् ।
इदमिति । पुंनागो बकुलः । उच्चक्षुरूर्ध्वीकृतनेत्रः । अतप्ये तापमापम् । अमरवृक्षः कल्पद्रुमः । अन्तरिक्षादाकाशात् । वेपमानां कम्पमानाम् ।
 
[^१]G. 'अनपेक्षया'.
[^२]G. 'सुखेनेव'.