2023-08-15 08:40:16 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
 
२२९
 
न्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते । तस्य कन्या कनकवती

नाम मत्समानरूपावयवा ममातिस्निग्धा सखी । तया सह तद्वि-

मानहर्म्यतले ततोऽपि द्विगुणमण्डिता विहरिष्यामि । त्वया तु

तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथंचनानेयः ।

समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम् ।

अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि — 'पुत्र, तवेयं भार्या-

सखी निधिपतिदत्तस्य सर्वश्रेष्ठमुख्यस्य कन्या कनकवती नाम ।

त्वामियमनवस्थो निष्करुणश्चेति रत्नवतीनिमित्तमत्यर्थं निन्दति ।

तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्' इति । स तथोक्तो नियत-

मुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मां बद्धाञ्जलि याच-

मानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति । 'तेन रन्ध्रे -

णोपश्लिष्य रागमुज्ज्वलीकृत्य यथासौ कृतसंकेतो देशान्तरमा-

दाय मां गमिष्यति तथोपपादनीयम्' इति । हर्षाभ्युपेतया

चानया तथैव संपादितम् । अथैतां कनकवतीति वृद्धतापसीविप्रल-

ब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीरन्ध्रे तमसि प्राव-

सत् । सा तु तापसी वापसी वार्तामापाद्यत् – 'मन्देन मया निर्निमित्तमु -

पेक्षिता रत्नवती, श्वशुरौ च परिभूतौ सुहृदश्चातिवर्तिताः । तद्-

त्रैव संसृष्टो जीवितुं जिहेह्रेमीति बलभद्रः पूर्वेद्युर्मामकथयत् ।

नूनमसौ तेन नीता व्यक्तिञ्श्चाचिराद्भविष्यति' इति । तच्छ्रुत्वा
तद्द्वा

तद्बा
न्धवास्तदन्वेषणां प्रति शिथिलयत्नास्तस्थुः । रत्नवती तु

मार्गे कांचित्पण्यदासीं संगृह्य तयोद्ह्यमानपाथेयाद्युपस्करा खेटक-

पुरमगमत् । अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव
 

 
पदचन्द्रिका ।
 

 
जनेन कुलीनतया । विभवेन सामर्थ्येन । अतीत्यातिक्रम्य । त्वयेति वृद्धसंन्यासिनीं
प्रति । तन्मातृप्रार्थनं कनकवतीमातृप्रार्थनमिति । अभिधायोक्त्वा मत्पतिर्मद्भर्ता
तं कन्दुकम् । याचमानायै प्रार्थ्यमानायै । साभिलाषमभिलाषसहितम् । रन्ध्रेण
मिषेण । उपटिश्लिष्यालिङ्ग्य । रागमिच्छाम् । उज्ज्वलीकृत्य । प्रकटीकृत्येत्यर्थः ।
अथेति । नीरन्ध्रे तमसि गाढान्धकारे । अतिवर्तिता अतिक्रान्ताः । 'चेटी
चिरण्टी दासी च' इति वैजयन्ती । पाथेयं मार्गे भक्षणसामग्री । खेटकपुरमल्प-

 
२० ० कु.