2023-05-21 15:50:38 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१२
 
दशकुमारचरितम् ।
 
[ पूर्वपीठिकायां
 
विकॅस्वरेण स्वरेण पुरोहितामात्यजनमुच्चैराहूय तेभ्यस्तमदर्शयत् ।

राजा निटिलतटचुम्बितनिजचरणाम्बुजैः प्रशंसितदैव माहात्म्यैरमा-

त्यैरभाणि – 'देव, रथ्यचयः सारथ्यपगमे रथं रभसादरण्यमन-

यत्' इति । 'तत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधि-

तपुरारातिना प्रहितया गदया दयाहीनेन ताडितो मूर्च्छामागत्यात्र

वने निशान्तपवनेन बोधितोऽभवम्' इति महीपतिरकथयत् ।

ततो विरचितमद्देन महेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन

शिबिरमानीयापनीताशेषशल्यो विकसितनिजाननारविन्दो राजा

सहसा विरोपितव्रणोऽकारि । विरोधिदैवधिकृतपुरुषकारो दैन्यव्या-
सा
प्ताकारो मगधाधिपतिरधिकाधिकाधिरमात्यसंमत्या मृदुभाषितया
तया वसुमत्या मत्या कलितया च समबोधि – 'देव, सकलस्य
भूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवानद्य विन्ध्यवनमध्यं
 

 
न्मीलितेन । 'पिकखरेण' इति पाठे पिकस्य कोकिलस्य स्वर इव स्वरो यस्य तेन ।
उच्चैरिति क्रियाविशेषणम् । निटिलतटेन भालस्थलेन चुम्बितं निजचरणाम्बुजं
यैस्तैः । 'गोधिर्ललाटमलिकं निटिलं भालमर्धकम्' इति पञ्चतत्त्वप्रकाशः । प्रशंसितं

दैवमाहात्म्यं दैवमहिमा यैस्तैः । अभाणि । 'भण शब्दार्थ : ' इति धातोः कर्मणि
लुड्ङ् । रथ्यचयोऽश्वसमुदायः । सारथेरपगमो नाशस्तस्मिन् । रभसाद्वेगेन । निहतो
निःशेषं हतः सैनिकग्रामो योधसमूहो यस्मिस्तथाभूते सङ्क्ग्रामे युद्धे । आरा-
धितः संतोषितः पुरारातिः शिवो येन तेन प्रहितया प्रेरितया दयया हीनस्तेन

निशान्तः प्रभातं तत्संबन्धिना पवनेन वायुना । 'निशीत-' इति पाठे नितरां
शीत इति पवनविशेषणम् । 'निशीथ - ' इविति पाठेऽपि निशीथोऽर्धरात्रस्तत्संब
न्धिनेति । विरचितो महः पूजासत्कारो येनेति तथा । मन्त्रिणां निवहो वृन्दं
तेन । विरचितं कृतं दैवानुकूल्यं तेन येन शिबिरं सेनाया वासस्थानम् । 'तळ'
इति भाषायाम् । अपनीतान्युद्धृतान्यशेषाणि शल्यानि सर्वाणि बाणाग्राणि शङ्कवो

वा यस्य सः । शलति गच्छतीति शल्यम् । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः ।
विरोपिताश्चिकित्सिता त् व्रणा यस्य सः । अकारि । 'डुकृञ् करणे' इत्यस्य कर्मणि
लुङ् । विरोधिनाननुकूलेन दैवेन भागधेयेन धिक्कृतः पुरुषकारो विक्रमः । पौरुष-
मिति यावत् । यस्य सः । दैन्येन खेदेन व्याप्त आकारो यस्य सः । अतिशयेनाधिक
आधिर्मनोव्यथा यस्य तथा । 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । अमात्यानां संम-
तिस्तया । मृदु भाषितं यस्यास्तया । कलितया युक्तया । समबोधि । कर्मणि लुड् ।
ङ् ।तेजसा वरिष्ठः । अतिशयेन गुरुर्गरिष्ठः । 'प्रियस्थिर-' (६।४।१५७) इत्यादिना 'वर्
 
पाठा०-

 
[^
]G. 'निशीत'; 'निशीथ',