This page has not been fully proofread.

२१५
 
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
पार्श्वचरं पुरुषमेकमालोक्याकथयत् – 'प्रक्षिपैनं सागरे' इति ।
स तु लब्धराज्य इवातिहृष्टः 'देव, यदाज्ञापयसि' इति यथादिष्ट-
मकरोत् । 'अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः
किमपि काष्ठं दैवदत्तमुरसोपश्लिष्य तावदलोषि, यावदपासरद्वा-
सरः शर्वरी च सर्वा । प्रत्युषस्यदृश्यत किमपि वहित्रम् । अमु-
त्रासन्यवना: । ते मामुद्धृत्य रामेषुनान्ने नाविकनायकाय कथित
वन्तः – 'कोऽप्ययमायसनिगलबद्ध एव जले लब्धः पुरुषः ।
सोऽयमपि सिञ्चेत्सहस्रं द्राक्षाणां क्षणेनैकेन' इति । अस्मिन्नेव
क्षणे नैकनौका परिवृतः कोऽपि मदुरभ्यधावत् । अबिभयुर्यवनाः ।
तावदतिजवा नौकाः श्वान इव वराहमस्मत्पोतं पर्यरुत्सत ।
प्रवर्तत संप्रहारः । पराजयिषत यवनाः । तानहमगतीनवसीदतः
समाश्वास्यालपिषम् – 'अपनयत मे निगडबन्धनम् । अयमह-
मवसादयामि वः सपत्नान्' इति । अमी तथाकुर्वन् । सर्वाश्च
तान्प्रतिभटान्भल्लवर्षिणा भीमटंकृतेन शार्मेण लवलवीकृताङ्गान-
पदचन्द्रिका ।
 
मानः काष्ठं दारु । 'काष्ठं दार्विन्धनं वेधः' इत्यमरः । दैवदत्तमदृष्टदत्तम् । उपलि-
व्यालिङ्ग्य । अपासरदतिक्रान्तः । वासरो दिवसः । 'क्कीबे दिवसवासरौ' इत्यमरः ।
शर्वरी रात्रिः । 'अथ शर्वरी । निशा निशीथिनी रात्रिः' इत्यमरः । वहित्रं वहनम् ।
अमुत्रासन् । ते च यवना इत्यर्थः । अपि सिञ्चेत् । अपिशब्द: संभावनायाम् ।
'गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि' इत्यमरः । द्राक्षा । 'मृद्रीका गोस्तनी
द्राक्षा' इत्यमरः । मद्भुः पोतविशेषः । अतिजवा अतिवेगवत्यः । पर्यरुत्सत ।
परितो रुरुधुरित्यर्थः । अबिभयुः । 'जिभी भये' इत्यस्य धातो रूपम् । भयं प्रापु-
रित्यर्थः । पराजयिषत । पराजयं प्राप्ता इत्यर्थः । आलपिषमवदम् । अपनयत ।
दूरीकुरुतेत्यर्थः । अवसादयामि । नाशयिष्यामीत्यर्थः । सपत्नान् वैरिणः । 'रिपौ
 
भूषणा ।
 
संभावनायाम् । 'गर्हासमुच्चय प्रश्नवार्तासंभावनाखपि' इत्यमरः । 'अपिः पदार्थ-
इति कर्मप्रवचनीयसंज्ञयोपसर्गबाधान्न षत्वम् । 'द्राक्षा । मृद्रीका गोस्तनी ( )
द्राक्षा' इत्यमरः । टंकृतं टंकारः । नपुंसके भावे कः । 'शाई चापे हरेवापे' इति ।
लघुदीपिका ।
 
किल' । वहित्रं बहनम् । मद्भुः पोतविशेषः । अपि सिञ्चेत् । अपिः संभावनायाम् ।
'गर्हासमुच्चयप्रश्नशङ्कासंभावनाखपि' । द्राक्षा । 'मृद्धीका गोस्तनी द्राक्षा' । टङ्कतं
टङ्कारः । नपुंसके भावे क्तः । 'शार्ङ्ग चापे हरेवापे' इति वैजयन्ती । अनभिसरम-