2023-05-20 15:34:41 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम् ।
 
कथंचिदनुनीय रिपुभिर[^१]साध्ये विन्ध्याटवीमध्येऽवरोधान्मूलबल-
रक्षितान्निवेशयामासुः । राजहंसस्तु प्रशस्तवीतदैन्यसैन्य समेतस्तीव्र-
गत्या निर्गत्याधिकरुषं द्विषं रुरोध । परस्परबद्धवैरयोरेतयोः शूरयो-
स्तदा तदालोकनकुतूहलागतगगनचराश्चर्यकारणे रणे वर्तमाने
जयाकाङ्क्षी मालवदेशरक्षी विविधायुधस्थैर्यचर्याञ्चितसमरतुलिताम-

रेश्वरस्य मगधेश्वरस्य तस्योपरि पुरा पुरारातिदत्तां गदां प्राहिणोत् ।

निशितशरैर[^२]निकरशकली कृतापि सा पशुपतिशासनस्यावन्ध्यतया सूतं
निहत्य रथस्थं राजानं मूर्च्छितमकार्षीत् । ततो वीतप्रग्रहा अक्षत-
विग्रहा वाहा रथमादाय दैवगत्यान्तः पुरशरण्यं महारण्यं प्राविशन् ।
मालवनाथो जयलक्ष्मीसनाथो मगधराज्यं प्राज्यं समाक्रम्य पुष्प-
पुरमध्यतिष्ठत् ।
ta
 
है " isa
 

 

 
:।
 

 
चिद्यत्लेनेन । अनुनीय प्रार्थ्य । असाध्ये दुरवगाहनीये । अवरोधान् राजस्त्रियः ।
मूलबलेन प्रधानसैन्येन रक्षितान् । निवेशयामासुः स्थापितवन्तः । प्रशस्तेति ।
वीतं गतं दैन्यं यस्मात्तद्वीतदैन्यम् । प्रशस्तं च तद्वीतदैन्यं च तादृशं सैन्यं तेन
समेतः । तीव्रा चासौ गतिश्च तथा । निर्गत्येति । 'गम्लुलृ गतौ' । अधिका
रुट् यस्य तम् । द्विषमरिम् । रुरोध । 'रुधिर् आवरणे' । लिट् । परस्परेति ।

परस्परेण बद्धं वैरं याभ्यां तयोः । तदालोकनेति । तस्यालोकने यत्कुतूहलं
तदर्थमागता ये गगनचरास्तेषामाश्चर्यस्य कारणं तस्मिन् । आलोकनं दर्शनम् । कुतू-
हलं कौतुकम् । गगनचरा देवाः । वर्तमाने प्रवृत्ते । जयमाकाङ्क्षते सः । मालवदेशश्च
रक्षी रक्षिता । विविधेति । विविधानि यान्यायुधानि तेषां स्थैर्येण या चर्या

तयाञ्चितो यः समरस्तस्मिंस्तुलितोऽमरेश्वरो येन तस्य । विविधानि नैकप्रकाराणि ।
आयुधानि प्रहरणानि । चर्या चालनमुपयोगः प्रयोगो वा । अञ्चितं युक्तम् । समरं
युद्धम् । अमरेश्वर इन्द्रः । पुरारातीति । पुरारातिः शंकरस्तेन दत्तां गदां प्राहि-
णोत् । 'हि र्गतौ' इति धातुः । लुङ् । निशितास्तीक्ष्णाश्च ते शराश्चेषवस्तेषां निकरः

समुदायस्तेन शकलीकृता खण्डशः कृता । 'चित्रपुङ्खः सरः शरः' इति त्रिकाण्ड -
शेषः । पशुपतीति । पशुपतिः शिवस्तस्य शासनस्याज्ञाया अवन्ध्यतया सफल-
तया । सूतं सारथिम् । 'सूतः क्षत्ता च सारथिः' इत्यमरः । निहत्य । 'हन हिंसा-
गत्योः' । रथस्थं रथे तिष्ठतीति । अकार्षीत् । 'डुकृञ् करणे' लुङ् । वीतप्रग्रहा

मुक्तरश्मयः । अक्षतो विग्रहः शरीरं येषाम् । वाहा अश्वाः । 'वाजिवाहार्वगन्धर्व - '
इत्यमरः । दैवगत्या यदृच्छया । अन्तःपुरस्य राजस्त्रीणां शरणे साधु । महच्च तद-
रण्यं च महारण्यम् । जयलक्ष्मीति । जयलक्ष्म्या सनाथो युक्तः । प्राज्यं पुष्क-
लम् । समाक्रम्य पुष्पपुरमिति । 'अधिशीङ्-' (१९४।४६ ) इति कर्मत्वम्
पाठा० -

 
[^
]G. 'अबाध्ये'.
[^
] G.'शरशतेन शकलीकृता',
 
.