This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् ।
 
१९१
 
ततः क्षणादेवावनिदुर्लभेन स्पर्शेनासुखायिषत किमपि गात्राणि,
आहादयिषतेन्द्रियाणि, अभ्यमनायिष्ट चान्तरात्मा, विशेष-
दक्षिणभुजः । 'कथं
शुक्लां -
 
तश्व हृषितास्तनूरुहाः, पर्यस्फुरन्मे
 
न्विदम्' इति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं
शुकवितानमैक्षिषि । वामतश्चेलितदृष्टिः
चित्रास्तरणशायिनमतिविश्रब्धप्रसुप्त मङ्गनाजन मलक्षयम् । दक्षिणतो
दत्तचक्षुरागलितस्तनांशुकाम्, अमृतफेनपटलपाण्डुरशयनशा-
समया सौधभित्ति
 
यिनीम्, आदिवराहदंष्ट्रांशुजाललग्नाम्, अंसस्रस्तदुग्धैसागरदुकू-
पदचन्द्रिका ।
 
त्यर्थः । अशयिषि निद्रामकरवम् । असुखायिषत सुखानि जातानीत्यर्थः । गात्राणि
शरीराणि । आहादयिषत । आह्लादं प्रापुरित्यर्थः । हृषिता उदञ्चिता । हृषेरुदञ्चनेऽर्थे
'हृषेमसु' ( ७७२ । २९ ) इतीडागमः । तनूरुहा लोमानि । पर्यस्फुरत् । स्फुरित
वानित्यर्थः । अच्छो निर्मलः । चन्द्रातपश्चन्द्रालोकः । छेदकल्पं भङ्गन्यूनम् । वितानमु
लोचः । ऐक्षिषि दृष्टवान् । चलितदृष्टिश्चक्रीकृतदृष्टिः । समया सौधभित्तिं सौधभित्तेः
समीपे । 'समयेऽन्तिकमध्ययोः' इति सामीप्येऽव्ययम् । षष्ठ्यर्थे द्वितीया । विश्रब्धो
विश्वस्तः । दक्षिणत इति । पाण्डुरं श्वेतम् । 'शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डुराः '
इत्यमरः । अंसः स्कन्धः । स्रस्तं गलितम् । दुग्धसागरवहुकूलं पट्टकूलम् । 'दुकूलं खम्बरें
 
भूषणा ।
 
इत्युपधायेति । उक्त्वेति मध्ये शेषः । तथा च इत्युक्त्वोपधाय वामभुजमित्यन्वयः ।
असुखायिषत । 'सुखादिभ्यः कर्तृवेदनायाम् (३।१।१८ ) इति क्यङ् । लुङि सिक
इट् । आह्लादिषत। 'हादी सुखे च' आत्मनेपदी । लुङ् । अभ्यमनायििष्ट । 'कर्तुः
क्यङ्–' ( ३।१।११ ) इति क्यङ् । 'हृषेमसु' (७१२ । २९ ) इति हृषेरुदञ्चनेऽर्थे
इडागमः । पर्यस्फुरद्दक्षिणभुजः । दक्षिणभुजस्पन्द इष्टसमागमसूचकः । तरङ्गिते वसन्त-
राजः-
'स्पन्दो भुजस्येष्टसमागमाय' इति । वर्णितं कालिदासेन- 'तस्यां रघोः सूनुरुपस्थि-
तायां वृणीत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरवन्धोच्छ्वसि
तैर्नुनोद ॥" इति । समया सौधभित्तिं सौधभित्तेः समीपे । 'समया निकषा चेति सामीप्ये
वर्ततेऽव्ययम्' । 'अभितःपरितः - (वा. १४४२) इति द्वितीया । क्षीरसागरदुकूलं श्वेत-
लघुदीपिका ।
 
'एकाकी वेक एककः' । हृषिता उदञ्चिताः । हृषेरुदञ्चनेऽर्थे इडागमः । 'हृषेर्लोमसु'
( ७।२।२९ ) इति । समया सौधभित्तिं सौघभित्तेः समीपे । 'समया निकषा चेविं
सामीप्ये वर्ततेऽव्ययम्' इति कोशः । 'अभितः परि-' (वा. १४४२)
इति षष्ठ्यर्थे द्वितीया ।
 
पाठा०-१ 'आह्लादिषत'. २ 'वलित'. ३ ' क्षीरसागर',