2023-05-19 06:31:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.


 

 
दशकुमारचरितम् ।
 
गणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या
मगधदेशेखरीभूता
पुष्पपुरी नाम नगरी । तत्र वीरभटपटेंलोत्तरङ्गतुरङ्गकुञ्जर-

मकरभीणसकल रिपुगणकटकजलनिधिमथनमदुन्दरायमाणसमुद्द-
ण्ड[^१]भुजंदण्डः, पुरंदरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणुरोण-[^२]गणिका -
गणज्रेगयमा॒ना
गणजेगीयमातिमानया शरदिन्दुकुन्दघनसारनी हारहारमृणाल
-
मरालसुरगजनीरक्षीर गिरिशाट्टहास कैलासकाशनीकाशमूर्त्या - [^३]रचित-
दिगन्तरालपूर्त्या कीर्त्याऽभितःसुरभितः, स्वर्लोकशिखरोरुरुचिर-
रत्नरत्नाकरवेला[^४]मेखलायित धरणीरम-णीसोसौभाग्य भोग भाग्यवान्,
नवरतयो
नवरतयागदक्षिणार क्षिशिष्टविशिष्ट विद्यासंभार भासुर भूसुरनिकरः,
 
वर्ण
 
19
 
টটট समूह
 

 
'विक्रेयं प्रणितव्यं च पण्यम्' इत्यमरः । रत्नाकर उदधिः । शेखरीभूता भूषण-
भूता । वीरेति । वीराश्च ते भटाश्च तेषां पटलानि तैरुद्गताः तरङ्गाः वीचयो यस्य
स उत्तरङ्गः । तुरङ्गाश्च कुञ्जराश्च त एव मकरास्तैभषण एतादृशः । सकलाश्च ते
रिवश् तेषां णस्तस्य कटकं स एव जलनिधिस्तस्य मथने मेन्दर इवाचरन्

समुद्दण्डो भुजदण्डो यस्य सः । भटा योद्धारः । पटलं समूहः । उत्तरङ्ग उद्गत-
वीचिः । कटकं सेना । पुरंदर इन्द्रः । अङ्गणं चत्वरं तत्संबन्धीनि वनानि तेषु
विहरणपरायणो यो गीर्वाणतरुणगणिकानामप्सरसां गणस्तेन । 'वारस्त्री गणिका
वै

वे
श्या' इत्यमरः । जेगीयमानया पुनः पुनः कीर्त्यमानया । अतिमानया अतिप्रमा-
या । विस्तृतयेति यावत् । कुन्दं पुष्पविशेषः । 'माध्यं कुन्दम्' इति । घनसारः
कर्पूरः । 'कर्पूरो हिमवालुका । घमसार:' इति हैमः । नीहारो हिमम् । मृणालं
बिसम् । मरालो हंसः । सुरगज ऐरावतः । गिरिशस्य शिवस्याट्टहासो महान्हासः ।

'
किंचिच्छुछ्रुते विहसितमट्टहासो महीयसि' इति हैमः । काशस्तृणमेभेदः । शर-
दिन्द्विति । शरदिन्दुश्च कुन्दं चेत्यादिः काशान्तो द्वन्द्वः । तैर्नीकाशा निभा ।
दृशेति यावत् । मूर्तिर्यस्यास्तया । 'निमसंकाशनीकाशप्रतीकाशीशोपमादयः' इत्य-

मरः । दिशामन्तरालं दिगन्तरालं तस्य पूर्तिः । रचिता कृता दिगन्तरालपूर्तिर्यया ।
सुरभितो मनोशः । ज्ञ: । स्वर्लोकेति । स्वर्लोकः सुरालयो मेरुस्तस्य शिखरं
तद्वत्तत्संबन्धीनि वा उरूणि स्थूलमानलानी रुचिराणि सुन्दराणि च यानि रत्नानि तेषां
तधु
तद्युक्तीतो वा यो रत्नाकरस्तस्य वेला जलवृद्धेर्मर्यादा सैव मेखला काञ्ची तया वलयिता
या घरची
या धरणी सैव रमणी । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा '
इत्यमरः । अनवरता नित्याः । यागा यज्ञाः । विद्यायाः संभारस्तेन भासुरा
देदीप्यमानाः । भूसुरा ब्राह्मणाः । भुवि सुरा भूसुराः, तेषां निकरो वृन्दम् ।
 
से
 

 
 
 
 
[ पूर्वपीठिकायां
शिक नि
मगधदेशशेखरीभूता
 
पाठा०-
^]G. 'भुजदण्डमण्डनः'. 'भुजदुण्डमण्डल: '.
[^
] G.'गणिकाजनगीय-
मानया'.
[^
]G. 'परिचित'. ४ 'मेखलायित'; 'खामेखलाचलायित'.