This page has not been fully proofread.


 

 
दशकुमारचरितम् ।
 
गणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या
पुष्पपुरी नाम नगरी । तत्र वीरभटपटेंलोत्तरङ्गतुरङ्गकुञ्जर-
मकरभीपणसकल रिपुगणकटकजलनिधिमथनमदुरायमाणसमुद्द-
ण्डभुजंदण्डः, पुरंदरपुराङ्गणवनविहरणपरायणगीर्वाणतरुणुरोणिका -
गणज्रेगयमा॒नातिमानया शरदिन्दुकुन्दघनसारनी हारहारमृणाल
मरालसुरगजनीरक्षीर गिरिशाट्टहास कैलासकाशनीकाशमूर्त्या रचित-
दिगन्तरालपूर्त्या कीर्त्याऽभितःसुरभितः, स्वर्लोकशिखरोरुरुचिर-
रत्नरत्नाकरवेलामेखलायित धरणीरमणीसोभाग्य भोग भाग्यवान्, अ
नवरतयोगदक्षिणार क्षिवशिष्टविशिष्ट विद्यासंभार भासुर भूसुरनिकरः,
 
वर्ण
 
19
 
টটট समूह
 
'विक्रेयं प्रणितव्यं च पण्यम्' इत्यमरः । रत्नाकर उदधिः । शेखरीभूता भूषण-
भूता । वीरेति । वीराश्च ते भटाश्च तेषां पटलानि तैरुद्गताः तरङ्गाः वीचयो यस्य
स उत्तरङ्गः । तुरङ्गाश्च कुञ्जराश्च त एव मकरास्तैभषण एतादृशः । सकलाश्च ते
रिषवश्व तेषां मणस्तस्य कटकं स एव जलनिधिस्तस्य मथने मेन्दर इवाचरन्
समुद्दण्डो भुजदण्डो यस्य सः । भटा योद्धारः । पटलं समूहः । उत्तरङ्ग उद्गत-
वीचिः । कटकं सेना । पुरंदर इन्द्रः । अङ्गणं चत्वरं तत्संबन्धीनि वनानि तेषु
विहरणपरायणो यो गीर्वाणतरुणगणिकानामप्सरसां गणस्तेन । 'वारस्त्री गणिका
वैश्या' इत्यमरः । जेगीयमानया पुनः पुनः कीर्त्यमानया । अतिमानया अतिप्रमा-
गया । विस्तृतयेति यावत् । कुन्दं पुष्पविशेषः । 'माध्यं कुन्दम्' इति । घनसारः
कर्पूरः । 'कर्पूरो हिमवालुका । घमसार ः' इति हैमः । नीहारो हिमम् । मृणालं
बिसम् । मरालो हंसः । सुरगज ऐरावतः । गिरिशस्य शिवस्याट्टहासो महान्हासः ।
किंचिच्छुते विहसितमट्टहासो महीयसि इति हैमः । काशस्तृणमेदः । शर-
दिन्द्विति । शरदिन्दुश्च कुन्दं चेत्यादिः काशान्तो द्वन्द्वः । तैनकाशा निभा ।
सहशेति यावत् । मूर्तिर्यस्यास्तया । 'निमसंकाशनीकाशप्रतीकाशीपमादयः' इत्य-
मरः । दिशामन्तरालं दिगन्तरालं तस्य पूर्तिः । रचिता कृता दिगन्तरालपूर्तिर्यया ।
सुरभितो मनोशः । वर्लोकेति । खर्लोकः सुरालयो मेरुस्तस्य शिखरं
तद्वत्तत्संबन्धीनि वा उरूणि स्थूलमान रुचिराणि सुन्दराणि च यानि रत्नानि तेषां
तधुक्ती वा यो रत्नाकरस्तस्य वेला जलवृद्धेर्मर्यादा सैव मेखला काञ्ची तया वलयिता
या घरची सैव रमणी । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा '
इत्यमरः । अनवरत नित्याः । यागा यज्ञाः । विद्यायाः संभारस्तेन भासुरा
देदीप्यमानाः । भूसुरा ब्राह्मणाः । भुवि सुरा भूसुराः, तेषां निकरो वृन्दम् ।
 
से
 
[ पूर्वपीठिकायां
शिक नि
मगधदेशशेखरीभूता
 
पाठा०-१ 'भुजदण्डमण्डनः'. 'भुजदुण्डमण्डल: '. २ 'गणिकाजनगीय-
मानया'. ३ 'परिचित'. ४ 'मेखलायित'; 'खाचलात'.