2023-06-14 14:47:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

अथोत्तरेद्युरागत्य दृप्ततरः सुभगमानी सुन्दरंमन्यः पितुर-
त्ययादचिराधिष्ठिताधिकारस्तारुण्यमदादनतिपक्व: कान्तको नाम
[^१]नागरिक: किंचिदिव भर्त्सयित्वा मां समभ्यधत्त – 'न चेद्धनमि-
त्रस्याजिनरत्नं प्रतिप्रयच्छसि, न चेद्वा नागरिकेभ्यश्चोरितकानि
प्रत्यर्पयसि, द्रक्ष्यसि पारमष्टादशानां कारणानामन्ते च मृत्यु-
मुखम्' इति । मया तु स्मयमानेनाभिहितम् – 'सौम्य, यद्यपि
दद्यामाजन्मनो मुषितं धनं न त्वर्थपतिदारापहारिण: शत्रोर्मे मित्र-
मुखस्य धनमित्रस्य चर्मरत्नप्रत्याशां पूरयेयम् । अदत्त्वैव तदयुत-
 
पदचन्द्रिका ।
 
नियोगात् । चारकं बन्धनालयम् ॥
अथेति । उत्तरेद्यु: परदिवसे । 'सद्यः परुत्-' (५।३।२२ ) इति
निपातः । दृप्ततरो गर्विततरः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती । सुभगमानी सुभगमात्मानं मन्यमानः । 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते' इति दिवाकरः । सुन्दरंमन्यः सौन्दर्याभिमानी । पितुरत्ययात् पितृनाशात् । अचि-
राधिष्ठिताधिकारोऽल्पकालप्राप्ताधिकारः ।अनतिपक्वोऽ- नतिपरिगणतः । नागरिकः कारापतिः । 'कारापतिर्नागरिकः' इति वैजयन्ती । समभ्यधत्तोक्तवान् । न चेदिति । प्रतिप्रयच्छसि प्रत्यर्पयसि । नागरिकेभ्यो नगरवासिलोकेभ्यः । कारणानां
यातनानाम् । 'कारणा तु यातना तीव्रवेदना' इत्यमरः । अन्ते यातनावसाने । स्मयमानेन स्मितमुखेन । आजन्मनः । जन्म मर्यादीकृत्येत्यर्थः । मे मम शत्रोर्वैरिणः । मित्रमुखस्य मित्रच्छद्मनः । 'मुखं तु वदने मुख्ये ताम्रे छद्मनि वा पुमान्'
 
भूषणा ।
 
दृप्ततरो गर्वितः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती । सुभगमानी सुभगमात्मानं मन्यमानः । 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते' इति दिवाकरः । अचिराधिष्ठितोऽभिनवावलम्बितः । तारुण्यं यौवनम् । कारापतिर्नागरिकः । कारणानां यातनानाम् । 'कारणा तु यातना तीव्रवेदना' इत्यमरः । मित्रमुखस्य मित्रव्याजस्य । 'मुखं तु वदने मुख्ये ताम्रे छद्मनि वा पुमान्' इति भागुरिः ।
 
लघुदीपिका ।
 
दृप्ततरो गर्विततरः । 'गर्वितो दृप्त उद्धतः' इति वैजयन्ती । सुभगमानी सुभगमात्मानं मन्यमानः । 'सर्वोन्नतत्वं सौभाग्यं तद्वान्सुभग उच्यते' इति दिवाकरः ।
अचिराधिष्ठितोऽभिनवावलम्बितः । 'तारुण्यं यौवनं समे' । कारापतिर्नागरिकः। कारणानां यातनानाम् । 'कारणा यातनावृत्त्योः' । मित्रमुखस्य मित्रव्याजस्य ' मुखं तु वदने मुख्ये ताम्रे छद्मनि वा पुमान्' इति भागरिः । 'प्रत्याशा पुनराप्ती-
 
[^१]G. 'कारापतिः',
११ द० कु०