2023-06-13 06:37:08 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तर्जयत् । च्छ्वासः क्तं च धनमित्रेण – 'भद्र, कस्तवार्थो यत्परस्य हेतोर्मा-
माक्रोशसि । न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्' इति ।
स भूयोऽपि तर्जयन्निवाब्रवीत् - ' स एष धनगर्वो नाम, यत्परस्य
भार्या शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि ।
ब्रवीषि च – 'कस्तवापकारो मत्कृतः' इति । ननु प्रतीतमेवैतत्
'सार्थवाहस्यार्थपतेर्विमर्दको बहिश्चराः प्राणाः' इति । सोऽहं
तत्कृते प्राणानपि परित्यजामि । ब्रह्महत्यामपि न परिहरामि ।
'ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहंकारदाहज्वरः' इति ।
तथा ब्रुवाणश्च पौरमुख्यैः सामर्षं [^१
] निषिध्यापवाहितोऽभूत् । इयं
च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादावेवोपक्षिप्य
पार्थिवाय निवेदिता । स चार्थपतिमाहूयोपह्वरे पृष्टवान् – 'अङ्ग,
किमस्ति कश्चिद्विमर्दको नामात्रभवतः ?' इति । तेन च मूढा-
त्मना — 'अस्ति देव, परं मित्रम् । कश्च तेनार्थ: ?" इति कथिते
राज्ञोक्तम् – 'अपि शक्नोषि तमाह्वातुम्' इति । 'बाढमस्मि शक्त: '
इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्य-
 
पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
११३
 
तर्जयत् । उक्तं च धनमित्रेण – 'भद्र, कस्तवार्थो यत्परस्य हेतोर्मा-
माक्रोशसि । न स्मरामि स्वल्पमपि तवापकारं मत्कृतम्' इति ।
स भूयोऽपि तर्जयन्निवाब्रवीत् - ' स एष धनगर्वो नाम, यत्परस्य
भार्या शुल्कक्रीतां पुनस्तत्पितरौ द्रव्येण विलोभ्य स्वीचिकीर्षसि ।
ब्रवीषि च – 'कस्तवापकारो मत्कृतः' इति । ननु प्रतीतमेवैतत्
'सार्थवाहस्यार्थपतेर्विमर्दको बहिश्वराः प्राणाः' इति । सोऽहं
तत्कृते प्राणानपि परित्यजामि । ब्रह्महत्यामपि न परिहरामि ।
'ममैकरात्रजागरप्रतीकारस्तवैष चर्मरत्नाहंकारदाहज्वरः' इति ।
तथा ब्रुवाणञ्च पौरमुख्यैः सामर्ष 'निषिध्यापवाहितोऽभूत् । इयं
च वार्ता कृत्रिमार्तिना धनमित्रेण चर्मरत्ननाशमादा वेवोपक्षिप्य
पार्थिवाय निवेदिता । स चार्थपतिमाहूयोपहरे पृष्टवान – 'अङ्ग,
किमस्ति कश्चिद्विमर्दको नामात्रभवतः ?' इति । तेन च मूढा-
त्मना — 'अस्ति देव, परं मित्रम् । कश्च तेनार्थ: ?" इति कथिते
राज्ञोक्तम् – 'अपि शक्नोषि तमाहातुम्' इति । 'बाढमस्मि शक्त: '
इति निर्गत्य स्वगृहे वेशवाटे द्यूतसभायामापणे च निपुणमन्विष्य-
पदचन्द्रिका ।
 

 
उल्लङ्घाघ्यातिक्रम्य । परस्य हेतोः । परार्थमित्यर्थः । 'षष्ठी हेतुप्रयोगे' (२।३।२६) ।
आक्रोशसि निन्दसि । प्रतीतं प्रसिद्धम् । न परिहरामि । अङ्गीकरोमीति भावः । जागरो
जागरणम्, स एव प्रतीकारो यस्येति । एकेनैव जागरेण चर्मरत्नापहाराद्दाहज्वरं

दूरीकरोमीति भावः । अपवाहितो निराकृतः । कृत्रिमार्तिः पीडा यस्येति तेन ।
चर्मरत्ननाशं चर्मरत्नचोरणरूपम् । आदावेव प्रथममेव । उपक्षिप्य प्रस्ताव्य ।
'प्रस्तावः स्यादुपक्षेपः' इति वैजयन्ती । स चेति राजा । अर्थपतिं श्रेष्टिठिकम् । उप-
ह्वर एकान्ते । अत्यामन्त्रणेऽव्ययम् । शक्नोषि । शक्तोऽसीत्यर्थः । 'शक्लृ शक्तौ'
बाढमित्यङ्गीकारे । वेशवाटे वेश्यागृहमार्गे । 'वेशो वेश्यागृहम्' इति । आपणे
 

 
भूषणा ।
 

 
परित्यज्य । परस्य हेतोः । परार्थमित्यर्थः । 'षष्ठी हेतुप्रयोगे' (२।३।२६) इति षष्ठी ।
उपह्वरे रहसि । उपक्षिप्य प्रस्तावं कृत्वा । 'प्रस्तावः स्यादुपक्षेपे' इति वैजयन्ती ।
अङ्ग इत्यामन्त्रणेऽव्ययम् । 'स्युः प्याट् पाडङ्ग हे है भोः' इत्यमरः । अप्यव्ययं
संभावनायाम् । प्रत्याख्याय विपरीतं कथयित्वा । स्वगृहम् । अगमयदिति

 
लघुदीपिका ।
 

 
मित्यर्थः । 'षष्ठी हेतुप्रयोगे' (२।३।२६) आक्रुश्य निन्दयित्वा । उपक्षिप्य प्रस्ताव्य ।
'प्रस्तावः स्यादुपक्षेपः' इति वैजयन्ती । अङ्गेत्यामन्त्रणेऽव्ययम् । 'अङ्गैगेत्यामन्त्रणेऽव्ययम्'
 
पाठा० -

 
[^
]G. 'आक्रुष्य.