This page has not been fully proofread.

११२
 
दशकुमारचरितम् ।
 
[द्वितीयः
 
तस्करवद्वध्यः' इति । तदे॒वं स्थिते धनादृते न तत्स्वजनोऽनुमन्यते ।
न तु धनदायासावभ्युपगच्छतीति विचिन्त्योऽत्राभ्युपायः' इति ।
अथ मयोक्तम् – 'किमत्र चिन्त्यम् । गुणैस्तामावर्ज्य गूढं धनैस्त-
त्स्वजनं तोषयावः' इति ।
 
मया
 
ततश्च कांचित्काममञ्जर्या: प्रधानदूत धर्मरक्षितां नाम
शाक्यभिक्षुकीं चीवरपिण्डदानादिनोपसंगृह्य तन्मुखेन तया बन्ध-
क्या पणबन्धमकरवम् – 'अजिनरत्नमुदारकान्मुषित्वा
तुभ्यं देयम्, यदि प्रतिदानं रागमञ्जरी' इति । सोऽहं संप्रतिपन्ना-
यां च तस्यां तथा तमर्थं संपाद्य मद्गुणोन्मादिताया रागम अर्या:
करकिसलयमग्रहीषम् । यस्यां च निशि चर्मरत्नस्तेयवादस्तस्याः
प्रारम्भे कार्यान्तरापदेशेनाहूतेषु शृण्वत्स्खेव नागरमुख्येषु मत्प्र--
णिधिर्विमर्दकोऽर्थपतिगृह्यो नाम भूत्वा धनमित्रमुल्लङ्घय बह्व-
पदचन्द्रिका ।
 
खिडसर्पयोः' इति विश्वः । विप्रलभ्य प्रतार्य । तत्स्वजनस्तन्मात्रादिः । धनदाय
वित्तदायिने । तां कन्यकां गुणैरावर्ज्य वशीकृत्य । तत्स्वजनं तन्मात्रादिकम् । गूढं
गुप्तम् । धनैर्वित्तैः ॥
 
4
 
7
 
ततश्चेति । प्रधानदूत मुख्यदूतीम् । शाक्यभिक्षुक बौद्धसिद्धान्तत-
पखिनीम् । 'शाक्यस्तु बौद्धेष्वन्यतमः' इति । चीवरपिण्डदानादिना वस्त्रखण्डान्न-
दानादिना । उपसंगृह्य वशीकृत्य । तन्मुखेन दूतीमुखेन । तया बन्धक्या
कुलटया । 'बन्धकी कुलटेवरी' इत्यमरः । अकरवं कृतवानस्मि । प्रतिदानं प्रत्या-
नायदानम् । संप्रतिपन्नायां सम्यगङ्गीकृतायाम् । तमर्थं चर्मभस्त्रिकादानरूपम्
मद्गुणैरुन्मादितायाः । करकिसलयं पाणिपल्लवम् । अग्रहीषं गृहीतवान् । यस्यां
चेति । कार्यान्तरापदेशेन कार्यान्तरव्याजेन । आहूतेष्वाकारितेषु । मत्प्रणिधिगूढ-
पुरुषो विमर्दको नाम । अर्थपतिगृह्यस्तपक्षस्थो भूत्वा । धनमित्रमुदारकनामानम् ।
 
भूषणा ।
 
बिलासी । 'भुजङ्गोऽहिविलासिनोः' इति विश्वः । शाक्यभिक्षुकी बौद्धभिक्षुकी
भिक्षामटति सा । एतादृशी दूती प्रशस्ता । उपसंगृह्य वशीकृत्य । बन्धक्याऽसत्या ।
'बन्धक्यासती कुलटेवरी' इत्यमरः । मरीचिकोपोदये मुक्तिर्गणिकानीचलद्योत-
नाय(?) । प्रणिधिश्चरः । 'प्रणिधिरपसर्पश्चरः स्पशः' इत्यमरः । उल्लङ्घ्य मर्यादां
लघुदीपिका ।
 
श्रवा तद्विपरीता। 'वचने स्थित आश्रवः' । शाक्यभिक्षुकीं शाक्यसिद्धान्ततपखि-
नीम् । 'शाक्यस्तु बौद्धेष्वन्यतमः' । उपसंगृह्य वशीकृत्य । परस्य हेतोः । परार्थ-