This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । ८९
स्थानवर्तिनः कष्टानि तपांसि, महान्ति दानानि, दारुणानि
युद्धानि, भीमानि समुद्रलङ्घनादीनि च नराः समाचरन्ति' इति ।
निशम्यैतन्नियंतिबलान्नु तत्पाटवान्नु स्वबुद्धिमान्द्यान्नु स्वनियममना-
हत्य तस्यामसौ प्रासजत् । सा सुदूरं मूढात्मानं च तं प्रवहणेन
नीत्वा पुरमुदारशोभया राजवीथ्या स्वभवनमनैषीत् । अभूच
घोषणा 'श्वः कामोत्सवः' इति । उत्तरेयुः स्नातानुलिप्तमारचित-
मंञ्जुमालमारब्धकामिजैनवृत्तं निवृत्तस्ववृत्ताभिलाषं क्षणमात्रे
गतेऽपि तया विना दूयमानं तमृषिमृद्धिमता राजमार्गेणोत्सव-
समाज नीत्वा क्वचिदुपवनोद्देशे युवतिजनशतपरिवृतस्य राज्ञः
संनिधौ स्मितमुखेन तेन 'भद्रे, भगवता सह निषीद' इत्यादिष्टा
 
पदचन्द्रिका ।
 
कृतेऽव्ययं तावत्तादर्थ्ये वर्तते द्वयम्' इति । विशिष्टस्थानवर्तिनः सत्तीर्थवासिनः ।
नरा मानवाः । निशम्य श्रुत्वा । नियतिर्देवम् । तस्याः काममञ्जर्याः । पाटवं
पटुत्वम् । मान्यं मन्दत्वम् । नुः सर्वत्र वितर्के । स्वनियमं मुनिसमयम् । असौ
मरीचिस्तस्यां काममञ्जर्या प्रासजत् । प्रसक्तोऽभूदित्यर्थः । सेति । सा काममञ्जरी ।
मूढात्मानं मूर्खबुद्धिम् । तं मुनिम् । प्रवहणेन कर्णीरथेन । 'कर्णीरथः प्रवहणम्'
इत्यमरः । उदारशोभयोत्कृष्टशोभया । राजवीथ्या राजमार्गेण । स्वभवनं स्वगृहम् ।
अभूश्चेति । घोषणा डिण्डिमः । 'डांगोरा' इति प्रसिद्धः । श्व आगामिनि
दिवसे । उत्तरेयुरित्युत्तरदिवसे । पूर्व स्नातः पश्चादनुलिप्तस्तथा तम् । आरचिता
धृता मञ्जुः मनोज्ञा माला येनेति तम् । मनोशं मञ्जुलम् । वृत्तं वर्तनम् । निवृत्तो
दूरापास्तः स्ववृत्ते खाचरणेऽभिलाषो यस्य तम् । दूयमानं खिद्यमानम् । ऋद्धि-
मता समृद्धेन । उत्सवसमाजं क्रीडासभाम् । स्मितमुखेन । तेन राज्ञेत्यर्थः ।
 
भूषणा ।
 
यावत् । उदीरित इत्यत्राभिमानः सार्थक्यबुद्धिर्यत इत्यर्थः । तस्यैव कृते तदर्थम् ।
'अर्थे कृतेऽव्ययं तावत्तादर्थ्ये वर्तते द्वयम्' इति कोशसारः । प्रासजत् प्रकर्षेण
सक्तोऽभवत् । सुदूरमत्यन्तम् । 'सुदूरं दीर्घमायतम्' इत्यमरः । प्रवहणं कर्णीरथः ।
 
लघुदीपिका ।
 
नम्' इति वैजयन्ती । तस्यैव कृते तदर्थम् । 'अर्थे कृतेऽव्ययं तावत्तादर्थ्ये
वर्तते द्वयम्' । प्रासजत् प्रकर्षेण सक्तोऽभूत् । 'कर्णीरथः प्रवहणमर्थयानं सयन्त्रकम्
 
पाठा० - १ 'निमित्तवलानु'. २ 'मुण्डमालम्'. ३ 'जनवृत्तनिवृत्त. '
४ 'अनिधौ समासदत्तत्र'.