This page has been fully proofread once and needs a second look.

"
 
पद्याङ्क १५ व्याख्या ]
 
मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्ति समेत
 
इदानीं पुनरपि वाक्छलेनाह
 
--
 
जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा-
..
 
मद्य

मद्ये
न्दो द्वौ कलङ्कौ त्यजसि जल निधे'[^१] धैर्यमालोक्य चन्द्रम् ।

वायो कम्प्यस्त्वयाऽन्यो यम नय[^२] महिषादात्मयुग्यं यया रौ

पिष्टे नष्टं जहास द्यु जनमिति जया साऽस्तु चण्डी[^३] श्रिये वः ॥१५॥
 
.
 
कु

 
कुं
० वृ० - --सा चण्डी वो युष्माकं श्रियेऽस्तु भवतु यया चण्डयाsरोयाचनऽरौ पिष्टे

सति जया देवीसखी द्यंयुजनं देवलोकवासिनं इन्द्राद्यं इति जहास हासं चकार ।

किंविशिष्टं द्युजनं नष्टं पलायितं इतीति किकिं, हे हरे ! इन्द्र ! ते तव भीर्भयं कि
किं
जाता मत्सख्यां सत्यां (21a) कथं महिषादबिभः, इति पृष्ट्वा हरिशब्दच्छलेन स्वय-

मेवाऽऽहं अथ च स्वभावोऽयं त्वया नामसदृशमाचरितं, यतो हरीणां अश्वानां महिषात्

भयं भवत्येव । एवं हरिरिं उक्त्वा इन्दु दुं आह, हे इन्दो ! अद्य तव द्वोवौ कलङ्कीकौ जाती,
तौ,
एकेनापि कलङ्किनं त्वां वदन्ति अलं अपरेण पलायनभयेनेति, द्वितीयस्त्वयि

क्वाऽवकाशं प्राप्स्यतीति, इति इन्दुमुपहस्य वरुणमाह, हे जलनिधे ! त्वं चन्द्रं
ग्रा

लोक्य धैर्यं त्यजसि त्त्वं अपि धैर्यं त्यजन् दृश्यसे तर्हि कि पलायितं, चन्द्
रं
दृष्ट्वा त्यजसि, यस्य खलु पुत्रः पलाय्य गच्छति स धैर्यं त्यजत्येव; अथवा,

इन्दु-दर्शनात् समुद्रो मर्यादां मुञ्चतीति, स्वभावोऽयम् । अथ जलनिधिशब्देन -

लक्षणया वरुण उच्यते, जलनिधिशब्दः स्वार्थोथे बाधितशक्तिः सन्, वरुणस्य

युद्धेऽधिकारात्, तत्सिद्धयय्िर्थं जलनिधिशब्दः स्वार्थं वरुणे समयति ( ते ) । तत्र चन्द्रं

पलायितं दृष्ट्वा तद्गताऽनुगतिकत्वेन वरुणस्याऽपि भीरभूदित्यर्थः । अथवा,

जलनिधि: मूषसहायो भवति स शूरवृत्तितिं अपि त्यक्त्वा पलायते एवेति

भावः । इतो वायुमाह, हे वायो ! त्वयाऽन्यः कम्प्य: कम्पनीयः, परं कम्पयतीति

कम्पन इति निरुक्तः, ततः किं त्वं कम्पसे, प्रतिविपर्ययेन साधीयानिति । अथ वाति
 
:
 
3
 
१. ज० का० त्यजति पतिरपां ।
 
+
 
९. ज० का० नय यम ।..
 
१. ज० का० देवी
 
[ ५३
 
SM
 
.
 
"
 

गच्छतीति वायुत्वमेव युक्तं अङ्गीकरोषि; इदानीं यममाह, हे यम ! महिषात्
श्रा

त्मयुग्यं नय प्रदेशान्तरं प्रापय इति प्रदेशान्तराऽऽध्याहारेण व्याख्यानं । अथ

हे यम ! इति प्रकार -प्रश्लेषात् त्वं अन्यान् नियन्तुतुं क्षमः साम्प्रतं श्रात्मयुग्यमपि

नियन्तु न शक्नोषि यतस्त्वं रणादपनीयसे ॥१५॥
 

 
-------------
[^१] ज० का० त्यजति पतिरपां ।
[^२] ज० का० नय यम ।
[^३] ज० का० देवी ।