This page has been fully proofread once and needs a second look.

द्या १२-१३ व्याख्या । मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ४६
 
पादस्य कर्म्मणि प्रधानस्यैव फलभावत्वात् वामपादस्यैवोपचरणं युक्तिमिति दर्श-

यितुम् । अपि: पूर्वोक्तसमुच्चयार्थः, किंविशिष्टस्याऽस्य दलिताद्रीन्द्रसारद्विषः
मद्रोगा

अद्रीणा
मिन्द्रोऽद्रीन्द्रो हिमालयः तस्य सार इव सारो ग्रस्य, उपमानसमासः, स चासौ

द्विट् च स तथा दलिताद्रीन्द्र सारद्विट् येन स तस्य एतदुक्तं भवति । येनाचलप्रायो

रिपुर्व्यापादितः तस्य विजयाकरतलस्पर्शः कियानिति । श्रथ च नाहं संवाहनोद्युक्ता

किन्तु कृताञ्जलिर्नति प्रातिं आतनोमीति विजयोदितमाशङ्क्याह--ज्ञानं तर्हि भक्तिपरत्त्वं

त्वमपि किकिं एतस्मात्त्रस्यसि, एवेति वितर्के, यतोऽद्य अमुना कंदनेन त्रासेन सर्व्व :
वः
सकलोऽपि लोकः एनं प्रणमति नमस्यति त्वं श्रपि तदन्तर्गतासीति नतियुक्तेति

उपहासार्थः। कदनेन त्रासेनेत्युभयत्र हेतौ तृतीया । कदनहेतुकं त्रासनिमित्तं नति
तिं
सर्व्वः करोतीति वाक्यार्थः । रसवद्रूपकव्याजोक्त्या विशेषोऽलङ्कारः ॥१२॥
 

 
सं० व्या० - -१२. अम्बिकायाः गौर्याः पादः क्षतारि: वो युष्मान् अव्यात् रक्षतु,

क्षतो अनिरिर्येन इति विग्रहः, कि किंविशिष्टः रहसि एकान्ते अन्यं विनयप्रकारं पश्यता

त्र्यम्बकेन त्रिनयेन चुम्बित:, किकिं कुर्वता विहसता प्रहसता एवं प्रमुना प्रकारेण किं

कुर्वेत्ता इत्यर्थः, कथमिति तदुच्यते रक्ताक्ते इत्यादि, हे विजये ! सखि न विराजति

न शोभते प्रमुष्मित्न् चरणे किम्भूते विजयिनि विजयशीले रक्ताक्ते रक्तेन प्रत्यअत्याक्ते

का न विराजतिं श्रलंति अलक्तकश्री: शोभा, हस्ताग्रेण सम्मर्द्दनं तदपि हासो हास्यं

स्य ह्रियमाणे sssssssऽऽऽऽऽऽऽ न दलिताद्रीन्द्रसारद्विषः दलितोद्रीन्द्रसार: द्विट्

महिषो येन विनयं साधयतीत्याह अमुना कंदनेन महिषवधलंक्षणेन कदनेन कृतेन

यस्त्रासश्चमत्कारः तेनैवाद्यांयाधुना सर्वः प्रणमतीति ॥१२॥
 

 
इदानीं महिषे व्यापादिते स्वास्थ्यमिताया भगवत्याः शक्रादीनां प्राप्तकालायाः

स्तुतेः प्रस्तावं दर्शयन्ना-
-
 
भङ्गो न भ्रूलतायास्तुलितबलतयाऽनास्थमस्थनांनांाद तु चक्
 
रे
न क्रोधात् पादपद्म'मं महद्मृतभुजामुद्धृतं शल्यमन्तः ।

वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पा
 
र्ष्णे-
र्
मुष्णन्त्याऽसून् सुरारे: समरभुवि यया पार्व्वती पातु सा वः ॥१३॥
कं

 
कु
०वृ०--सा पार्श्व्वती वो युष्मान् पातु । सा का यया भ्रूलताया भङ्गो न चक्रे
नः

कृतः नाकारि । भ्रु रूरेव लता भ्रूलता तस्याः, पुनः अस्थतांनां महिषकीकसानां भङ्गः

कृतः कथं यथा स्यात् तुलितबलतया परिच्छिन्न बलत्त्वेन अनास्थं अस्थारहितं.

यथा स्यात्, प्रयत्न अयत्नमिति यावत्, प्रनाक्षेपं वा संभावनारहितं वा । महिषा स्थिभङ्गे

कस्यचिदपि संभावना एव मा. भूत्, इति एतदुक्तं भवति, कोपचिह्नं भ्रूभङ्गं