This page has not been fully proofread.

द्या १२-१३ व्याख्या । मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ४६
 
पादस्य कर्म्मणि प्रधानस्यैव फलभावत्वात् वामपादस्यैवोपचरणं युक्तिमिति दर्श-
यितुम् । अपि: पूर्वोक्तसमुच्चयार्थः, किंविशिष्टस्याऽस्य दलिताद्रीन्द्रसारद्विषः
मद्रोगामिन्द्रोऽद्रीन्द्रो हिमालयः तस्य सार इव सारो ग्रस्य, उपमानसमासः, स चासौ
द्विट्च स तथा दलिताद्रीन्द्र सारद्वि येन स तस्य एतदुक्तं भवति । येनाचलप्रायो
रिपुर्व्यापादितः तस्य विजयाकरतलस्पर्श कियानिति । श्रथ च नाहं संवाहनोद्युक्ता
किन्तु कृताञ्जलिर्नति प्रातनोमीति विजयोदितमाशङ्क्याह-ज्ञानं तहि भक्तिपरत्त्वं
त्वमपि कि एतस्मात्त्रस्यसि, एवेति वितर्के, यतोऽद्य अमुना कंदनेन त्रासेन सर्व्व :
सकलोऽपि लोकः एनं प्रणमति नमस्यति त्वं श्रपि तदन्तर्गतासीति नतियुक्तेति
उपहासार्थः। कदनेन त्रासेनेत्युभयत्र हेतौ तृतीया । कदनहेतुकं त्रासनिमित्तं नति
सर्व्वः करोतीति वाक्यार्थः । रसवद्र पकव्याजोक्त्या विशेषोऽलङ्कारः ॥१२॥
 
सं० व्या० - १२. अम्बिकायाः गौर्याः पादः क्षतारि: वो युष्मान् अव्यात् रक्षतु,
क्षतो अनि इति विग्रहः, कि विशिष्ट रहसि एकान्तेयं विनयप्रकारं पश्यता
त्र्यम्बकेन त्रिनयन चुम्बित:, कि कुर्वता विहसता प्रहसता एवं प्रमुना प्रकारेण किं
कुर्वेत्ता इत्यर्थः, कथमिति तदुच्यते रखताक्ते इत्यादि, हे विजये ! सखि न विराजति
न शोभते प्रमुष्मित् चरणे किम्भू विजयिनि विजयशीले रक्ताक्ते रक्तेन प्रत्यक्ते
का न विराजतिं श्रलंक्तकश्री: शोभा, हस्ताग्रेण सम्मर्द्दनं तदपि हासो हास्यं
मस्य ह्रियमाणे sssssssन दलिताद्रीन्द्रसारद्विषः दलितोद्रीन्द्रसार: द्विट्
महिषो येन विनयं साधयतीत्याह अमुना कंदनेन महिषवधलंक्षणेन कदनेन कृतेन
यस्त्रासश्चमत्कारः तेनैवाद्यांना सर्वः प्रणमतीति ॥१२॥
 
इदानीं महिषे व्यापादिते स्वास्थ्यमिताया भगवत्याः शक्रादीनां प्राप्तकालायाः
स्तुतेः प्रस्ताव दर्शयन्ना-
भङ्गो न भ्र लतायास्तुलितबलतयाऽनास्थमस्थनां तु चक्र
 
न क्रोधात् पादपद्म' महद्मृतभुजामुद्धृतं शल्यमन्तः ।
वाचालं नूपुरं नो जगदजनि जयं शंसदशेन पा
 
मुष्णन्त्याऽसून सुरारे: समरभुवि यया पार्व्वती पातु सा वः ॥१३॥
कं०वृ०-सा पार्श्वती वो युष्मान् पातु । सा का यया भ्रूलताया भङ्गो न चक्रे
नः कृतः नाकारि । भ्रु रेव लता भ्रूलता तस्याः, पुनः अस्थतां महिषकीकसानां भङ्गः
कृतः कथं यथा स्यात् तुलितबलतया परिच्छिन्न बलत्त्वेन अनास्थं अस्थारहितं.
यथा स्यात्, प्रयत्न मिति यावत्, प्रनाक्षेपं वा संभावनारहितं वा । महिषा स्थिभङ्गे
कस्यचिदपि संभावना एव मा. भूत्, इति एतदुक्त भवति, कोपचिह्नं भ्रूभङ्गं