This page has not been fully proofread.

४६ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क ११ व्याख्या
 
प्रधाने कार्यप्रत्यय' इति न्यायाच्च विधेयत्त्वे पृथक्त्वेन वा निर्देश प्राप्ते हरिशब्दे
इलेपाभित्सया सिंहस्य बुद्धघ पारोहात् तदपेक्षया निकृष्टत्वेन शशित्वारोपात्
समर्थसाध्येऽसमर्थसाध्यत्वात् आपादनमुपहासविषयौचित्यमादधाति, इति कृत्वा
कविः स्वातंत्र्यमापन्नो यद् इच्छति करोति तत् प्रमाणयन् नखानां प्राधान्यं समा-
सेन प्रस्तंगमितवान्नित्यलमतिविस्तरेण । श्रत एव हसितहरिरित्यत्रापि इव शब्दो-
पादानं कवेनिरर्गलतामेव द्योतयतीति पुनरुक्तमेव, हसित इत्यस्य मुख्यार्थबाधे
सति तत्सदृशार्थप्रतीते: सामर्थ्य सिद्धत्वोपगमात् वाच्यो ह्यर्थो न तथा स्वदते
यथा स एव प्रतीयमानः । तथा चं कविरहस्यम्-
.
 
'वाच्यात्प्रतीयमानोऽर्थस्तद्विदां स्वदतेऽधिकम्.
रूपकादिरत: श्रेयान् अलङ्कारेषु नोपमा' । इति
एकंवालङ्क तिर्यत्र शब्दत्वे चार्थभेदतः ।
द्विरुच्यते तां मन्यन्ते पुनरुक्तिमतिस्फुटम् ॥
 
.
 
,
 
इत्यादि बहुवक्तव्ये सत्यंपि नोच्यतेऽप्रस्तुतत्वादिति । नखशशिमणिभिरिति नत्र
कर्त्तरि तृतीया 'कर्तृ करणयोस्तृतीयेति' सूत्रेण । कया ज्योत्स्नया ज्यो [18b]
त्स्नयेत्यत्र कर्तृ करणयोस्तृतीयंत्यनेन सूत्रेण करणे तृतीया । 'भिन्नः शरेण रामेण
रावणो लोकरावणः' इत्युदाहरणं दृष्टांतदाष्ट तिकयोरभेदो यथा - नखशशि-
मणिभिः कत्तू भि: ज्योत्स्नया करणभूतया हरिः कर्म्मतापनी हसित इति क्रिया-
स्थानीयं पदं, तथा रामेण कर्त्रा शरेण करणभूतेन रावण: कर्म्मतापन्नो भिन्न इति
क्रियास्थानीयं पदम् । अत्र केचन पण्डितम्मन्या देवानां प्रिया नखशशिमणिभिः प्रत्र
तृतीयां सम्बन्वपष्ठ्यर्थे वाणा: प्रष्टव्याः, ग्रहो केयं तृतीया नाम या पष्ठीं
वाधितुमुत्सहते 'पष्ठी शेपे' इति पाणिनीयमतपर्यालोचनया सर्वा विभक्तीर्बाधित्वा
पठी प्राप्नोति । सर्व्वाण्यपि कारकाणि सम्बन्धार्थमन्तरभा[वी ] न्येव भवन्ति ।
'एकमतं हि पष्ठ्यर्थी' इति भाव्यका रोप्याह । अतः सर्व्वासां थें पष्ठी प्राप्नोति,
न पुनः पप्ठों वाघित्वा तदर्थें काचिदिति कृतमनेन वैयाकरणोपालम्भेन । श्रम
तद्बुचितमेवान्यत् किंचिद्विचार्यते. साधु ज्ञातं तत् केयं तृतीया नामेति पडूमि-
रहितः शिव' इत्यम पहम्मंयोऽशनाद्या विद्यन्ते तर्हि एवं व्याकरणकत्तु महिलक्षणां
ऊम्म्यवस्थां वात्विा विद्यांतश्चाऽविद्यांतश्च तृतीया काचन विभक्तिर्भविष्यति ।
विद्यया ज्ञानेनाविद्ययाऽज्ञानेन कर्मलक्षणेन च तेपामयं व्यामोहो न याति । तेषां
 
व्यामोह यया याति सान्यैच काचन, एतद् द्वयादन्या ज्ञानाज्ञानव्यतिरिक्ता
तृतीयाविभक्तिभविष्यतीति साधुदर्शनेभ्यस्तेभ्यो नमोऽस्तु । श्रय किमर्थमसत्
सत्येव दानभोगाभ्यां श्रन्या तृतीया विभक्तिः तस्य तृतीया गति-
,
 
.
 
*