This page has been fully proofread once and needs a second look.

४४ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क १० व्याख्या
 
(
 
कुर्वन्तीति रजनिकृतः, नखा रजनिकृतं इव, अथ नखा एवं रजनिकृतः, रूपकम् ।

तेषां कि किंविशिष्टानां रजनिकृतां, प्रोलेयोत्पीडदीव्नां प्रालेयानि हिमानि तेषां उत्पीडो

राशि:शिः तद्वद्दीव्यंन्तीति दीवानः तेषां, क इव, पितुः पाद इवं, पितुरिति पार्व्वत्याः

पितुर्हिमाचलस्य पादे इव पाद: प्रत्यंतपर्व्वतः हिमालयंपादोऽपि प्रॉरालेयोत्पीडेन

दीप्तिमान् भवति पाण्डुश्च । कथंभूतः पादः तुलिताद्रीन्द्रसारः श्रद्रीणामिन्द्रोद्रीन्द्रः
तस्य सां

तस्य सा
रो बलं तुलितोऽद्रीन्द्रसरोंसारो येन सं तुलिताद्रीन्द्रसारः, अद्रीन्द्रसार-

समानसारतीतां अन्तरेण महिषस्य संचूर्णनं नं घटते । स किकिंविशिष्टः वामः,
मं

त्र शब्द (च्छ) लेनाह, यः केवलं देव्या एवं वामो न अपितुं नाकलोक-

द्विषोऽपि वामः प्रतीपः वैरी, नाकलोकं द्वेष्टीति नाकलोकद्विट् तस्य नाकलोकद्विषः,

अपिः समुच्चये । वामशब्दस्यावान्तरसूचनेन महिषमपि समुचिनोति । किकिं-

विशिष्टस्य तस्य नांनाकलोकद्विषः छल महिषतनो: महिषस्य तनुरिव तनुर्यस्य स
तथा छलेन व्याजेन महिषंतनुः
छलमहिषततुनोः, महिषस्य तनुरिव तनुर्यस्य स
तथा छलेन व्याजेन महिषतनुः छलमहिषतनुः
तस्य सप्तम्युपमान इति मध्य-

पदलोपी समास: । ननु महिषस्य कथं वाम: ? इत्यत्र हेतुगर्भं विशेषणमाह, कथं-

भूतः अधैर्यान् मुक्तलीलासमुचितपतनापातपीतासुः, मुक्ता चासोसौ लीला च मुक्त-

लीला मुक्तलीलया समुचितं सदृशं यत्पतनं, पूर्व्वसदृशेति समासः; तस्य श्रा, तस्य आपातः
प्रा

रम्भः तस्मिन् एवं पीता प्रसवो येन स तथा । अत्र अधैर्यादिति प्रकारप्रश्लेषः ।

कथं, मुक्तलीलाशब्दश्रवणात् । कोऽभिसन्धिः नाकलोकद्विडिति । समरे सर्व्वदैत्य-

संशयं दृष्ट्वा 'कार्या शत्रुषु नावज्ञा' इति लीलाग्रहणे कालविक्षेपं <error>बुध्द्वा श्र</error><fix>बुद्ध्वा</fix> अधैर्य-

मास्थाय <error>लीलां मुक्त्वा</error><fix>लीलामुक्त्वा</fix> सपदि एव हतः, इति भावः । अत्र उपमानरूपकवक्रोक्ति-

शब्दचित्राण्यलङ्काराः ॥१०॥
 
.
 
}
 

 
सं० व्या०--१०. पार्वत्याः सम्बन्धी पादोऽङ्घ्रिः युष्मान् भवतः पातु रक्षतु,

कीदृशः पितुरिव पादः पितुर्जनकस्य गिरेरिव पादः प्रत्यन्तनगः, एकोऽपि पाद-

शब्दो द्विरावर्तनीयः उभयोरपि, किंभूतः पादः तुलिताद्रीन्द्र सारः श्रद्रीणामिन्द्रस्तस्य

सारो लं तुलितोऽद्रीन्द्रसारो येन स तथांथाविधः, पुनरपि किंभूतः प्रतिपाण्डुः

अधिकवलः केन तापेन ज्योत्स्नया केषां नखरजनिकृता नखोखा एवं रजनि -

कृतश्चन्द्रास्तेषां, किकिंविशिष्टानां प्रालेयोत्पीडदीप्ती तां(व्नां) प्रालेयानि हिमानि

तेषामुत्पोपीड उत्करस्तद्वद्दीव्यती (न्ती ) ति दीव्यन्त (स्तेषां) इति प्रालेयोत्पीड-

दीप्तां (व्नां) नखास्तेपाषामेतदुक्तं भवति, पार्वत्याः पादस्य क्लृप्तनखानां कान्त्या
प्र

तिपाण्डुः हिमवत्पादो हिमोत्करप्रभायति, कोकीदृशः चरणः नो देव्या एव वामः
कि

किं
तदङ घिङ्घ्रिच्छल महितनोर्नाकलोकद्विषोऽपि इति अपि-शब्द:दः सम्भावयति, कथं

महिषस्य नाम:मः प्रतिकूल: प्रालः आसीत् पाद इति चेत् तदाह धैर्यामुक्तलीलासमुचित-
x
 
इं