This page has not been fully proofread.

४४ ]
 
महाकविबाण-विरचितं चण्डीशतकम्
 
। पद्याङ्क १० व्याख्या
 
(
 
कुर्वन्तीति रजनिकृतः, नखा रजनिकृतं इव, अथ नखा एवं रजनिकृतः, रूपकम् ।
तेषां कि विशिष्टानां रजनिकृतां, प्रोलेयोत्पीडदीनां प्रालेयानि हिमानि तेषां उत्पीडो
राशि: तद्वद्दीव्यंन्तीति दीवानः तेषां, क इव, पितुः पाद इवं, पितुरिति पार्व्वत्याः
पितुहिमाचलस्य पादे इव पाद: प्रत्यंतपर्व्वतः हिमालयंपादोऽपि प्रॉयोत्पीडेन
दीप्तिमान् भवति पाण्डुश्च । कथंभूतः पादः तुलिताद्रीन्द्रसारः श्रद्रीणामिन्द्रोद्रीन्द्रः
तस्य सांरो बलं तुलितोऽद्रीन्द्रसरों येन सं तुलिताद्रीन्द्रसारः अद्रीन्द्रसार-
समानसारती अन्तरेण महिषस्य संचूर्णनं नं घटते । स किविशिष्टः वामः,
मंत्र शब्द (च्छ) लेनाह, यः केवलं देव्या एवं वामो न अपितुं नाकलोक-
द्विषोऽपि वामः प्रतीपः वैरी, नाकलोक द्वेष्टीति नाकलोकद्विट् तस्य नाकलोकद्विषः,
अपिः समुच्चये । वामशब्दस्यावान्तरसूचनेन महिषमपि समुचिनोति । कि-
विशिष्टस्य तस्य नांकलोकद्विषः छल महिषतनो: महिषस्य तनुरिव तनुर्यस्य स
तथा छलेन व्याजेन महिषंतनुः छलमहिषततु तस्य सप्तम्युपमान इति मध्य-
पदलोपी समास: । ननु महिषस्य कथं वाम: ? इत्यत्र हेतुगर्भं विशेषणमाह, कथं-
भूतः अधैर्यान् मुक्तलीलासमुचितपतनापातपीतासुः, मुक्ता चासो लीला च मुक्त-
लीला मुक्तलीलया समुचितं सदृशं यत्पतनं, पूर्व्वसदृशेति समासः; तस्य श्रापातः
प्रारम्भः तस्मिन् एवं पीता प्रसवो येन स तथा । अत्र अधैर्यादिति प्रकारप्रश्लेषः ।
कथं, मुक्तलीलाशब्दश्रवणात् । कोऽभिसन्धिः नाकलोकद्विडिति । समरे सर्व्वदैत्य-
संशयं दृष्ट्वा 'कार्या शत्रुषु नावज्ञा' इति लीलाग्रहणे कालविक्षेपं बुध्वा श्रधैर्य-
मास्थाय लीलां मुक्त्वा सपदि एव हतः, इति भावः । अत्र उपमानरूपकवक्रोक्ति-
शब्दचित्राण्यलङ्काराः ॥१०॥
 
.
 
}
 
सं० व्या०–१०. पार्वत्याः सम्बन्धी पादोऽङ घ्रिः युष्मान् भवतः पातु रक्षतु,
कीदृशः पितुरिव पादः पितुर्जनकस्य गिरेरिव पादः प्रत्यन्तनगः, एकोऽपि पाद-
शब्दो द्विरावर्तनीयः उभयोरपि, किंभूतः पादः तुलिताद्रीन्द्र सारः श्रद्रीणामिन्द्रस्तस्य
सारो वलं तुलितोऽद्रीन्द्रसारो येन स तथांविधः पुनरपि किंभूतः प्रतिपाण्डुः
अधिकघवलः केन तापेन ज्योत्स्नया केषां नखरजनिकृता नखो एवं रजनि -
कृतश्चन्द्रास्तेषां, किविशिष्टानां प्रायोत्पीडदीप्ती ( वनां) प्रालेयानि हिमानि
तेषामुत्पोड उत्करस्तद्वद्दीव्यती (न्ती ) ति दीव्यन्त (स्तेषां) इति प्रालेयोत्पीड-
दीप्तां (व्नां) नखास्तेपामेतदुक्त भवति, पार्वत्याः पादस्य क्लृप्तनखानां कान्त्या
प्रतिपाण्डुः हिमवत्पादो हिमोत्करप्रभायति, कोदृशः चरणः नो देव्या एव वामः
कि तदङ घिच्छल महिपतनोर्नाकलोकद्विषोऽपि इति अपि-शब्द: सम्भावयति, कथं
महिषस्य नाम: प्रतिकूल: प्रासीत् पाद इति चेत् तदाह धैर्यामुकलीलासमुचित-
x
 
इं