This page has not been fully proofread.

पद्याङ्क ९-१० व्याख्या ] मेदपाटेश्वर-कुम्भकर्ण-कृत-वृत्तिसमेतम्
 
[ ४३
 
विवशे तदाकुलितचित्तत्वादविधेयेन्द्रियवर्गे, तो रक्षाऽसमर्थे इति तर्हि धाता
तिष्ठतु । इन्द्रादयः स्वस्वाधिकारे जाग्रति तेष्वयं त्रैलोक्यभारं निधाय सुखी वर्त्तते
कृतकृत्यत्वात् । न पुन: केषु कथं सत्सु, द्रविणपतिपयःपालकालानलेषु द्रवत्सु
पलायमानेषु सत्सु, किं केवलेषु, नेत्याह इन्द्रायेषु इन्द्र श्राद्यो येषां ते इन्द्राद्याः
पलायमानेषु इन्द्रोऽग्रेसरो बभूव इत्यर्थ: । द्रविणस्य पतिर्द्रविणपतिः धनदः, पयांसि
पालयतीति पयःपालो वरुणः, ततो द्वंद्व : द्रवि [17]b ]णपतिश्च पय: पालश्च कालश्च
अनलश्च ते तथा तेषु एवं सति त एव लोकरक्षायै प्रवृत्तास्त्वां पान्त्विति
वाक्यार्थ: । अत्र वर्णानुप्रासः शब्दचित्रं 'उपमानाद्यदन्यस्य व्यतिरेकः स एव स्'
इति व्यतिरेको वाच्यालङ्कार इत्यादि विस्तरभीत्या न प्रपञ्च्यते ॥६॥
 
-
 
सं० च्या० – ६: प्रपरेन्ये पञ्च लोकपालाः त्वां भवन्तं पांतु रक्षन्तु कस्या-
श्चण्डिकाया:, केन चरणनखनिभेन चरणस्य ये नख़ास्तेषां निभेन व्याज़ेन, कि
कृतवन्तः वातवन्तो जगन्ति त्रीनपि लोकान् अत एव लोकंपाला इत्युक्तम् । किं कृत्वा
त्रातवन्तः पिष्ट्वा संचूर्ण्य, कं महिषं महिषरूपं दानवं प्रतिरुषं अतिशयकोपं
स्पर्शेनैव न तु ताडनादिना, किल महतां स्पर्शोऽपि...
प्रभावेन पिनष्टि । ननु
 
>
 
·
 
-Y
 
-
 
ब्रह्मादयः क्व गताः ये देवोपादनखा: महिषं पिष्ट्वा लोकपालाः संवृत्ताः इति,
तदुच्यते प्रविशति विवशे 'धातरि ध्यानतन्द्रीमिति' धातरि ब्रह्मणि प्रविशति सति
कां ध्यानतन्द्रीं, किंभूते विवशे विह्वले जगदातङ्कवशेनेत्यर्थः, अत एवोक्त त्रैलोक्या-
तङ्कशान्त्यै इति त्रैलोक्यातङ्कं आकृतः [तंकः] तस्य शान्त्यै शान्तये, इन्द्र श्राद्यो
येषां ते इन्द्राद्याः तेषु इन्द्राद्येषु द्रवत्सु सङग्रामान्निवर्तमानेषु सत्सु । अथ तेषु इत्याह
द्रविणपतिपयःपालकालानलेषु धनदवरुणयमाग्निवित्याह ॥६॥
 
१. का० प्रायोत्पीडपीव्नां; ज० प्रायोत्पीडदीप्तां (दीव्यत् ) ।
२. का० यो धैर्यान्मुक्तलीला०; ज० यो धैर्यामुक्तलोला० ।
 
• इदानीं भगवत्याश्चरणस्य गुरुत्वातिशयं दर्शयन्नाह -
प्रालेयोत्पीडदीवनां' नखरजनिकृतामातपेनातिपाण्डुः
 
पावत्याः पातु युष्मान् पितुरिव तुलिताद्रीन्द्रसारः स पाद: ।
योऽधैर्यान्मुक्तलीला समुचितपतनापातपीतासुरासी-
न्नो देव्या एव वामच्छलमहिषतनोर्नाकलोकद्विषोऽपि ॥१०॥
कुं० वृ० - स पावत्याः पादो युष्मान् पातु अवतु रक्षतु । किविशिष्ट
नखरजनिकृतां आतपेन नखचन्द्राणां ज्योत्स्नयांतिपाण्डु: अंतिगौरः, रजनि रात्रि