This page has been fully proofread once and needs a second look.

४० ]
 
महाकविवाण-विरचितं
 
चण्डीशतकम्
 
। पद्याङ्क ८ व्याख्या
 
महिषपदं तदर्थमपि तद्व्यवहारारोपात् तदर्थवद्भवतीत्यर्थः । न पुनः प्राकृत-

महिषांषार्थोऽपि सामग्रीविकलो हि तदर्थता चार्थभेदेऽपि शब्दैक्यपक्षाश्रयेण सामग्री-

वशादर्थान्तरप्रतीतिसद्भावे अवाचकस्याप्यसाधुशव्ब्दस्य सामग्रीवशात् वाचकत्व-

मनुमीयते । प्रतः सामग्रीसद्भावान्वयव्य [16b][तिरेकानुविधायिनीयमर्थान्तर-

प्रतीतिरिति निश्चयो जायते ।
 

 
तथा च हरिवार्तिकम्
-
 
--
 
असाधुरनुमानेन वाचक: कैश्चिदिप्ष्यते ।
वाचकत्वा

वाचकत्वा
विशेषेऽपि नियमः पापपुण्ययोः ॥

 
इति, केषांचिन्मते प्रसाधुर्ऋतकशब्दः साधुधुं ऋतकशब्दं स्मारयति । स्मृत्यारूढश्च

ऋतकशब्द एवार्थं बोधयतीति द्योत्यते न च साधुवैलक्षण्यमात्रेण श्रधर्मजनकत्वेन
वा तस्य सांघो

वा तस्य साधो
रपशब्दव्यवहारविषयत्वं वक्तंतुं युक्तम् । यतः शब्द इति शब्दनं,

शब्द इति करणव्युत्पत्त्या शव्ब्द्यते ऽभिधीयतेऽनेनेति करणे घन्तं रूपम् । तस्य बोध-

कस्य
शब्दस्य प्रकृतिप्रत्ययादिविभागपरिकल्पनया लक्षणानुगतत्वेन लक्षण-

कृतावयवविकल्पनारहितत्वेन विगुणसामग्रीकत्वेन अर्थाप्रतिपादकत्वेन च साधु-
प्र

साधु-अपशब्दरूपत्वेन त्रैविध्यं, तत्र सामग्रीविकलत्वेनावाचकत्वे साधोरसाघोर्वा
धोर्वा
साम्येऽसाधुर्गव्यादिरपि अपशब्दो हि मूलभूतं गवादिशब्दमभिमृश्य तदनुमानेन

तदभिज्ञस्य तु तत्वारोपणार्थं बोधयति । एवं च साधोरसाधोर्वा सामग्रीसापेक्ष-

वाचकत्वावाचकत्त्वे च स्थिते अवाचकत्वात् साधोर्वाचिकत्वादसाधोश्चापशब्दत्व-

सुशब्दत्वे च स्थिते पुराणादिष्वप्यसाधुत्वादपशब्दत्वं निरस्तम् । प्रविषये प्रयुक्तस्य

सुशब्दस्याप्यं पशब्दत्त्वं स्थितं, यदुक्तम्-
-
 
अश्वगोण्यादयः
 
शब्दा: साधवो विषयान्तरे ।
 

निमित्तभेदात् सर्व्वत्र साधुत्वं च व्यवस्थितम् ॥ इति,
 

 
ननु यद्यसाधोरपि वाचकत्वादनपशव्ब्दत्वं तर्हि वैयाकरणाचार्यविरोधादांदागम-

विरोधः कथं नापतेत् ? अवहितो भूत्वा शृणु;, समानांनायामप्यर्थावगतीतौ साधुभिरेव

भाषितव्यं नासाधुभिरिति शास्त्रेण पाक्षिक्यां प्राप्तौ भाषणीयाभाषणीयत्वेन पक्षा-
षां-
तरनिवृत्तिः, साधुभिरेव भाषितव्यं नासाधुभिरिति पुण्यपापयोर्विषयोयीभूतयोर्भाषणं-
ण-
विधिरपि नियमरूपः निषेधोऽपि नियमरूप एवेंवेति तत्र नियमे तद्गतः साधूच्चा-

रणधर्म्मः । कूपखानकवद्वृत्या प्रतिविहितोऽतो नागमविरोधः । तत्र शब्दप्रधाने

वेदे न सा इति अर्थप्रधानेषु पुराणादिषु साऽस्तु । काव्यस्य च शास्त्रं प्रागेव दर्शितम् ।

तत्र तु शब्दार्थो थौचित्यजीवातुप्राप्त जीवरसात्मकत्वादुभयप्रधानत्वं तस्मात्कूपखान-

कवृत्तिः पुराणादिष्वप्येवेति स्थितम् । धर्मस्य च साधुशब्दोच्चारणजन्यत्वमा-

चार्योप्याह-
i
 
-