This page has been fully proofread once and needs a second look.

३८ ]
 
महाकविबाण - विरचितं चण्डीशतकम्
 
दृष्टार्थानुपपत्या च कस्याप्यर्थस्य कल्पना ।

क्रियते यद्बलेनासावर्थापत्तिरुदाहृता ॥ इति,
 
**
 

 
यथा 'पीनो देवदत्तो दिवा न भुंक्ते' इति वाक्यात्पीनगुणविशिष्टस्य देव-

दत्तस्य दिनभोजनप्रतिषेधोवगम्यते रात्रिभोजनं तु पीनत्वाऽन्यथाऽनुपपत्या
त्या
प्रतीयते । तद्वदिहापि प्रमाणान्तरगम्यः क्रियासंबंध इत्यर्थः । तर्हि कथं प्रसंज्य-

प्रतिषेधप्रतीतिर्लोकानां प्रर्थापत्ति प्रतीतक्रियासंबंधमात्रकृता तद्भ्रांतिः, परं

निश्चयेनाश्राद्धभोजीत्यस्य प्रतिषेधस्य प्रसज्यप्रतिषेधरूपता कापि न संभवति ।

प्रसज्यप्रतिषेधता तु वाक्यादेव न[15b] समांमासात् । समासवाक्ययोः सिद्धः कारक-

रूप: साध्यः क्रियारूपो योऽर्थस्तत्प्रधानतया भिन्नार्थत्वात् भवितव्यमेव ।

अश्राद्धभोजीत्यत्र समासेन सूर्यं पश्यादिष्वपि पर्युदास एव, प्रसूर्यललाटयो-
हे

र्दृ
शितयोरिति खश्-प्रत्ययविधाने वृत्तिकारेणोक्तं, अत एव निपातनात् असमर्थ -
-
समास इति । प्रसूर्यशब्देना सूर्येतर दर्शनं प्रतीयते । प्रथमतः सूर्येण समासे ततो-

ऽसमर्थ: समास एव न भवति, राजदाराणां पुरुषांतरदर्शनायोगात् विवक्षितार्था-

सिद्धेः । न सूर्यं पश्यंतीति प्रसज्यप्रतिषेधे समासस्य विधानात् सामर्थ्यं तत्परि
-
हारार्थोऽतिदेशोऽश्राद्धभोजिवदिति । यथा वृत्तिकारमते असमर्थं समासं विधायो-
प-
पदस्थापनं श्राचार्याभिप्रायः । तथाकरिष्यमाणं नञ्समासं विषयीकृत्य सूर्यपदस्यै-

वोपपदत्वं, तद् योगात् प्रत्ययविधानं, ततः उभयपदसमासः । ततः कर्त्रीरंश-

प्राधान्येन नञ्समासः प्राचार्यस्याभिमतः । अप्रसोढेति पदे निषेधस्य प्राधान्य-

विवक्षा न विधेः प्रसोढेतरस्य । तर्हि न भवितव्यमेव समासेन, यथा भुंक्ते सदा-

श्राद्धमयमपरांश्चोपतापयेदिति अयथार्थमेव । सम्यक् स्वभावावगती संतौ स यवान्न-

श्राद्धभोजी न परोपतापी अत्र णिनि-प्रत्ययांतस्य कत्र र्त्रंशेन वा क्रियांशेन वा संबन्धा-

भावान्न पूर्व: पर्यनुयोगः, किंतु प्रतीयमानेन क्रिया संबन्धेनाऽपरिपूर्णस्य वाक्यार्थस्य

पूर्णाक्षेपलब्धस्य भगवत्यादि क्रियार्थेन समन्वयो विप्रतिपन्नो निषेधस्य प्राधान्येन

ज्ञायते, क्रियापदान्तश्रवणे कृभ्वस्ति -संबंधस्य न्यायसिद्धत्त्वात् । तर्हि

समासेऽपि प र्युदास एवास्तु न नर्थेन विशिष्टस्योत्तरपदार्थस्य श्राद्धभोजन-

शीलस्य विधेरप्रतीतेः तत्प्रतीतिरूपत्त्वात् पर्यु दासस्य श्रयं तु प्रसज्य -विषय एव

नान्यः, अश्राद्धभोजी प्रप्रसोढेति च तस्मात् प्रप्रसोढेति पदसंबंधस्य नमो
ञो
विधेयार्थप्रतिपादकतया प्रधानस्य अनूद्यमानार्थप्रतिपादकतया तस्य प्रधानस्य

विपरीतक्रियेणाऽप्रधानाभिधायकेन प्रसोढपदेन समासो विद्वद्भिर्नेष्यत एवेति

स्थितं, तथा चोपसंहारार्थः
 

 
.
 
*
 
.
 
[ पद्या व्याख्या
 
-
 
नव

 
नञ
र्थस्य विधेयत्वे निषेध्यस्य विपर्यये ।

समासो नेष्यतेऽर्थस्य विपर्यासप्रसंगतः ॥ इति,
 
.