This page has not been fully proofread.

३२ ]
 
महाकविबाण-विरचितं चण्डीशतकम् [ पद्याङ्क ६-७ व्याख्या
 
देव्याः पादोपशल्ये पादस्याश्रये त्रिदशपतिरिपुः महिषः प्रापत् प्राप्तवान् प्रतिष्ठां
स्थिति, क्व नाके स्वर्गे अमरपूणां दानवानां पतिरधिदेवत्वं प्राप्नोति यत्पाद-
वधप्रभावादित्यर्थः; किंभूतस्त्रिदशपतिरिपुः दूरदुष्टाशयोपि दूरमत्यर्थं दुष्ट
प्राशयश्चित्तं यस्य सः तादृशोऽपि प्रत एव विश्वोपकारिप्रकृतिरविकृतिर्देवीत्यर्थः, कि
कुर्वन् नाके प्रतिष्ठां प्राप; वादयन् मण्डलीं नूपुरस्य, कि कृत्त्वा हत्वा, कयां कोट्या
शृंगस्य शृंगाग्रताभागेन, कथंभूता मण्डली नूपुरस्य रणितमणि: रणिता मणयो
यस्याः सा रणितमणिः तां तथोक्तां, कामिवं केन वादयन् वीणामिव कोणेन वाद-
यन् दण्डेन, किमुक्त भवति शृंगकोट्या हत्वा नूपुरमण्डलीं रंणितवीणामिव
कलुषचित्ततया वादयत् महिषोsबाधित्वात् नाके प्रतिष्ठां प्रांप इति परमार्थः,
भावार्थस्तु यः किल देवीपादोपशल्ये वीणां वादयति स मृतः स्वर्ग प्राप्नोति ॥ ६॥
प्रथमश्लोके परमेश्वर्याः ब्रह्मस्वरूपत्वं निरूप्य साम्प्रतं पुनलौ किकव्यवहारो-
चितं वीर्यातिशयं निरूपयन्नाह
-
 
निष्ठ्य तोऽङ्गुष्ठकोटया नखशिखरहतः पाणिनिर्यातसारो
गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसपन्समीपम् ।
नाभौ वक्त्र प्रविष्टाकृतिविकृति यथा पादपातेन कृत्वा
दैत्याधीशो विनाशं रणभुवि गमितः साऽस्तु शांत्यै शिवा वः ॥७॥
 
$
 
}
 
कुं० वृ० - सा शिवा कल्याणनिधानं वो युष्माकं शांत्यै शमं सुखायाऽस्तु भवतु
यया रणभुवि संग्रामभूमौ दैत्यानामधीशो महिषो विनाशं गमितः प्राणवियोजितः ।
कि कुर्खन्, समीपमुपसप्पन्, केन पादपातेन चरण [[33] प्रहारेण किं कृत्वा, नाभौ
नाभिप्रदेशे वक्त्रं कृत्वा किम्भूतं वक्त्रं प्रविष्टाकृतिविकृति प्रविष्ट प्रवेश इता
प्राकृतेः पूर्व्वाकारस्य विकृतिविकारो यस्मिन् तत् प्रविष्टाकृतिविकृति प्राप्ताकार-
वैपरीत्यं प्रविष्टग्रहणादिति ज्ञायते, तद्वक्त्रे विकारेण तदैव प्रवेशो लंव्ध इति,
अन्यथा प्रविष्टग्रहणं व्यर्थं स्यात्, अधिकं सत्किचिद् ज्ञापयतीति न्यायात् । प्रविष्ट-
ग्रहणस्य एतत्सामर्थ्य अभिमुखागतस्य शिरसि पादाघातात् नीचरधोमुखपतनवशात्
मुखं नाभिप्रदेश मागच्छतीति तस्यांवेग: प्रहारस्यातिगुरुत्वं वा वर्णितम् । कथं
तदेव विवृण्तन्नाह पूठोठाग्रभागेन निष्ठ्य तो निरस्त:,
ष्ठीव् निरसने, भूते कर्म्मणि क्तः, छ्वोः गूडनना सिकेति ऊडादेशः । पुन: किंविशिष्टः
नखशिखरहतः नखस्य शिखरं नखशिखरं तेन हृतः । पुनः किम्भूतः, गर्भे पाद-
तलमध्ये दर्भाग्र सूचोलघुरिव न गणितः, दर्भस्य प्रग्रं दर्भाग्रं तदेव सूची इव
तद्वल्लघुः दर्भाग्रसूचीलवुः स इव न गणितः यः प्रति कठोरचरणः । कश्चित्कार्य-