This page has been fully proofread once and needs a second look.

महाकविबाण विरचितं चण्डीशतकम्
 
[ पद्याङ्क ५–६ व्याख्या
 
सं० व्या० - --५. दत्ते वर्षादर्पादिति । कुमार: कार्तिकेय: मुण्ष्यात् मुष्णातु वो

युष्माकं किल्विषाणि पापानि, किकिं कुर्व्वत् श्राददानो गृह्णन् शृंगस्य कोटिं अग्र-

भागं व्यतिकरविरतौ महिषयुद्धलक्षणस्य व्यतिकरस्यावसाने केन हेतुना गृह्णन्

तदुच्यते, मातुः प्रभ्रष्टलीलाकुवलयकलिका सा चासौ कर्णपूरश्च स कुवलय-

कलिकाकर्णपूरस्तस्य आदरेण श्रद्धया कुमारः शृंगस्य कोटिटिं दधानः इति सम्बन्धः;

कस्य महिषसुररिपो: महिषश्चासोसौ सुररिपुश्चेति विग्रहः, किंविशिष्टां शृङ्गस्य

कोटिं पदभरोत्पिष्टदेहावशिष्टां दर्पात् दर्पेण प्रहारे दत्ते सति सपदि तत्क्षणं

पदभरेणोत्पिष्टश्चूर्णितः स चासोसौ देहश्च ततोऽवशिष्टामुद्धृतां, पुनरपि कि-
किं-
विशिष्टां श्लिष्टां संलग्नां, क्व नूपुरग्रन्थिसीम्तिनि नूपुरस्य या ग्रन्थिस्तस्याः सीम्नि

सीमायामित्यर्थः ॥५॥
 
३० ]
 
n
 

 
इदानीं ब्रह्मस्वरूपाया भवान्या यथाकथंचिदपि स्मरणं दर्शनं च सकलकलि-

मलापहारीति दुष्टस्यापि महिषस्य स्वर्गप्राप्तिद्वारेणाह-
-
 
शश्व द्विश्वोपकारप्रकृतिरविकृतिः सास्तु शांत्यै शिवा वो
 

यस्याः पादोपशल्ये त्रिदशरिपुपतिर्दूरदुष्टाशयोऽपि ।

नाके प्रापत् प्रतिष्ठामसकृदभिमुखो वादयन् शृ'शृंगकोटया
 
ट्या
हत्वा कोरोणेदीगावीणामिव रणितमरिंणणिं मण्डलीं नूपुरस्य ॥६॥
 
-
 

 
कुं. वृ.--सा शिवांवा पार्व्वती वो युष्माकं शांत्यंयै शमसुखायास्तु भवतु । सा कथं-

भूता, शश्वत् अनवरतं विश्वोपकारप्रकृतिः, विश्वस्योपकारो विश्वोपकारः स एव
·

प्रकृतिः स्वभावो यस्याः सा तथाथवा विश्वस्य जगतः उपकरोतीत्येवंशीला

उपकारिणी; तथा, तथाविधा प्रकृतिः स्वभावो यस्याः सा तथाथवा विश्वोप-
-

कारिणी चासौ प्रकृतिश्च विश्वोपकारप्रकृतिः, गुणत्रयसाम्यावस्था प्रकृतिः
-

प्रधानमिति यावत् सापि महदादिस्व ( सं ) र्गद्वारा संसारहेतुत्वात् आत्मपुरुष-

विवेकद्वारेण मोक्षहेतुत्वाच्च विश्वोपकारिणी भवति षोडशकविकारकार [12b]ण-

त्वात् प्रकृतिरिव । तथा चोक्तं मदीये दर्शन संग्रहे-
:
 
.
 
-
 
सत्वं रजस्तम इति गुणास्त्रय उदाहृताः ।

तत्साम्यावस्थितिर्नाम प्रधानं प्रकृतिस्तु सा ।
 
संवा विकृति

 
सैवा विकृति
राख्यातेति मूलप्रकृतिरविकृतिर्महदाद्या प्रकृतिविकृतयः सप्तेति;

सप्तेति सप्तत्यामपि विकृतिशब्देन कार्यमुच्यते । सर्व्वस्य कारणत्वात् प्रकृति
तिः
केनापि न क्रियते इति अविकृतिः । तथा च मार्कण्डेयपुराणे -
 
.
 
--