This page has been fully proofread once and needs a second look.

२२ ।
 
महाकविचाण-विरचितं चण्डीशतकम्
 
[ पधाङ्क ४ व्याख्या
 
जाता न तता, किंभूतया जाह्वव्या अनुनयपरहरक्षिप्तया, अनुनयनं अनुनयः प्रसादनं

तस्मिन् परः स चासौ हरश्च तेन निक्षिप्तया, इदमुक्तं भवति पादयोः पतनेन

शिरश्चुम्बितया किं कुर्व्वत्या क्षालयन्त्या प्रक्षालयन्त्येति नूनं नूपुरेण ग्लपित-

शशिरुचा, ग्लपिता शशिन: रुक् चन्द्रकान्तिरधिकप्रबलेन येन स ग्लपितशशिरुक,
क्,
नूपुरेण नूनं निश्चितं नो जाता या शोभते ज्योत्स्नया वा नखानां चन्द्रिकया वा

शोभा न जाता तां प्रादधाना इति सम्बन्धः, ग्लपितशशिरुचेति विशेषणं जाह्नव्या

ज्योत्स्नया च योजनीयमिति ॥३॥
 

 
मृत्योस्तुल्यं[^1] त्रिलोकीं ग्रसितुम तिरसा[न्
]नि:सृताः किं नु जिह्वा ..
वाः
किं वा कृष्णांहिह्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पद्व्यः ।

प्राप्ताः सन्ध्याः स्मरारे: स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना
 

देवैर्देवीत्रिशूलक्षतमहिषजुषो रक्तधारा जयन्ति ॥४॥
 
-
 

 
कुं० वृ०--जयन्ति सर्वोत्कर्षेण वर्तन्ते, कास्ताः, रक्तधारा: रक्तस्य धारा

रक्तधाराः, ऊर्ध्वं निःसृताः, "धारा कारा रुधिरस्य प्रवाहा" इत्यर्थः । गुरोर्द्रव्यस्य

अधोगामित्वमतिक्रम्य ऊर्ध्वगमनात् जगदानन्दहेतुत्वाच्च लोकोत्तरस्वरूपा जयन्ती-

त्युक्तम् । कतिसंख्याकाः, तिस्रः इति । किम्भूताः, देवी त्रिशूलाह्तमहिषजुषः, देव्या:

त्रिशूलं देवीत्रिशूलं तेनाहतो देवीत्रिशूलाहतः, स चासौ महिषश्च देवी त्रिशूलाहत-

महिषः तं जुषन्तीति तास्तथा । किंभूताः, देवैरित्यूह्यमानाः, उत्प्रेक्षमाणाः । इतीति

किम्, 'तुनु' वितर्के, तांता मृत्योः तिस्रो जिह्वा: । किंभूताः, प्रतिरसात् प्रतीवग्र-

सनाभिलाषात् तुल्यमेककालं त्रिलोकोंको ग्रसितुं निर्गताः निःसृता: । त्रयाणां

लोकानां समाहारस्त्रिलोकी ताम् । ननु मृत्योरेकजिह्वत्वात् तिस्रो जिह्वा इति

कथं, उच्यते - -पूर्ववच्छेषवत् सामान्यतो दृष्टं चेत्यनुमानस्य त्रैविध्यात्, वृष्टे-
में

र्मे
घोन्नतिवत् । क्चित्कार्यानुरूपं कारणमनुमीयते, यावत्कार्यमारब्धं तावतैव

कारणेन भवितव्यम् । प्रतस्त्रिलोकीं ग्रसितुं देवानां कामरूपत्वात् जिह्वात्रय-

कारणमोमौचितीमावहति । पुनः का इव, विष्णुपद्या: गंगायास्तिस्रः पदव्यः मार्गाः-
कि

किं
वा इवार्थे । ननु विष्णुपद्या शुभ्रया कथमुपमीयन्ते रक्तधारा: ? प्रतो हेतुगर्भं

विशेषणमाह - -'कृष्णांहि ह्रिपद्मद्युतिभिररुणिताः, अंह्री पद्मे इव अंह्रिपद्मे तयो-

र्द्यु
तयस्ताभिः अरुणिताः अरुणीकृताः । तत्करोतीति णिच् । अथ हीअंह्री एव पद्
मे
इति रूपकालङ्कारो वा । पुनः का इव, उत इति वितर्के, स्मरारेर्नुतिभिः स्वयं
 
.
 
-
 

 
 
[‍^1]
तुर्थंयं, इति प्रतो ।
 
तौ ।