This page has been fully proofread once and needs a second look.

महाकविवाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १ व्याख्या
 
1
 
गुरुभिः प्रपञ्चितम् । अनुपयुक्तत्वान्नेह विपञ्च्यते । इयं शक्तिरन्यैवेति चेतना

तदसिद्धं संज्ञाप्रमाणत्वात् । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्, योग-

प्रमाणे च तदभावे दर्शनं स्यात् इति च इतस्तत्रभवतः पाणिनेरप्ययमभिप्राय: ।

इत्यभिप्रेत्य श्रुतिरपि वंभणीति " चत्वारः शृङ्गास्त्रयोऽस्य पादा द्वे शीर्षे सप्त-

हस्ताः सो अस्य त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्यान् प्राविवेश ।" इति
श्र

स्य मन्त्रस्य अविद्यमानवचनात् इति सूत्रात् निरर्थकत्वमाशंक्य "अभिधानार्थ-

वाद" इति सूत्रे असतोऽप्यर्थस्याभिचाधाने योग्यस्य प्रामाण्यमुररीकृत्य प्रामाण्य
-
मवादि । यथा एवंविधं शाक्तं महः देवोत्पत्त्या न श्राविवेश । 'उ' निपातः

पूरणार्थ: । देवांश्च मनुष्यांश्च प्रविवेश । अनुकम्पार्हत्वेन तान् श्राविवेश । दैत्यान्

व्यापादयितुं तन्मध्ये श्राविरभूदिति यावत् । तदानीं युद्धावसरसामग्र धर्यनुरूपं,

यथा चत्वार उपायाः शृङ्गाणीव चत्वार्यादिपुषु सर्वत्र व्यत्यय मिच्छति शास्त्रकृदेषा-

मिति लिङ्गादेर्व्यत्ययः । उदयास्त्रयः पादाः श्रात्मवृद्धिः परज्यानि द्वे शीर्षे

स्वाम्यादिप्रकृतयो हस्ता[:] सः प्रभुमन्त्रोत्साहशक्तिभिस्त्रिधा बद्धो जायत्वात् ।

धर्मेण भातोति वृषभ: । रोरौति शब्दकर्मा दैत्यान् व्यापाद्यतां द्रागिति शब्दं कुर्वाणं,

इत्यादिश्रुतिरपि शक्तिसद्भावे प्रमाणम् । "विद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते"

इत्यत्रापि "विद्यैव सा भगवती परमा हि देवी" ति मार्कण्डेयवाक्यात् । विद्यारूपा

भगवत्येव श्रुत्याऽभिधीयते । किं बहुना श्रुतिस्मृतीतिहास्य (स ) पुराणलोकेष्वपि

शक्तेरेव प्रभावातिशयः श्रूयते । अतस्तां प्रति संदिहाना 'नंनैष स्थाणोरंपराधो
यद

यदै
नमन्धो न पश्यति' पुरुषापराधः स भवतीति न्यायादुपेक्षणीया एवं सर्व-
प्रमाण

प्रमाणै
समधिगम्या भगवती, वः युष्माकं अंहः पापं मुष्यादिति वाक्यार्थः सम्पन्न

इति ॥ १ ॥
 
१६ ]
 
um
 

 
स्वबुद्धितः स्वल्पमिहाद्य पद्ये किञ्चिन्मया व्याकरणं व्यधायि ।

नान्तोऽस्ति सूक्तार्थविचारणीयाः संक्षेपतोऽतोऽभिदधे पदार्थान् ॥ १ ॥
 
प्र

 
 
ज्ञातविद्वत्कृता संक्षिप्तव्याख्या
 

 
१. ॐ नमश्चण्डिकायै ॥ मा भांक्षीरिति ॥ त्र मुण्ष्यादिति क्रियापादेन

सर्वजनानां पापहारः कथ्यते, मुण्ष्यात् मुष्णातु हरतु वो युष्माकं अंहः पापं, कोऽसौ
श्रृङ

अङ्
घ्रिश्चरणः, कि कुर्व्वन् संहरन्, कान् मरुदसुहृदसून्, किंभूतश्चरण: न्यस्तः

निक्षिप्तः, क्व मूर्द्धनि शिरसि, क्या देव्या भगवत्या, कि किं कुर्वंत्या प्रापयन्त्या

नयन्त्या इव, इव-शव्ब्द उत्प्रेक्षायां, कांस्कान् प्रकृतितिं पूर्वस्वरूपां शरीरावयवान्