This page has been fully proofread once and needs a second look.

१२ ]
 
महाकविचाण-विरचितं चण्डीशतकम्
 
[ पद्याङ्क १ व्याख्या
 
धूमः पुंसां भव्यवस्तुनाशाय चायं प्रयतते इति । अत्र वृत्ते "विज्ञेया स्रग्धरा-
इसो

ऽसौ
मरभनययया वाहवा हैर्यतिश्चेत्" इति स्रग्धराछन्दः । यतिर्विच्छेद इति
 

गणाश्च ।
 

 
'आदिमध्यावसानेषु यरता यान्ति लाघवम् ।

भजसा गोगौरवं यान्ति मनौ गौरवलाघवे '

 
इति प्रापयन्त्येवेत्रोत्प्रेक्षालङ्कारः । तदुक्तम्
 
--
 
'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा ।

अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां विदुर्बुधाः ॥ '
 

 
'मुप्ष्याद् वोवोंऽहः' इति आशी: । प्राशीर्नामाऽभिलषिते वस्तुनि प्रशंसनम्, यथेति

प्रापयन्त्येवेति, इवेनेत्यादिना समासे इव-शब्द-योगे समासंगा वा उपमा । अत्रा-
शो

शी
रुत्प्रेक्षे परस्परनिरपेक्षे संसृष्टिटिं प्रयोजयतः । यथा-
1
 
-
 
'सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ।' इति,

 
अथानुप्रासोत्प्रेक्षाशीर्वादानां शव्ब्दार्थालङ्काराणां संसृष्टिर्वा तेषामेकस्मिन्वाक्ये

समवेतत्वात् सङ्करोऽपि । तथा चानुप्रासोऽत्राशीर्विशिष्टं वाक्यं अनुगृह, जाति ।
ह्णाति ।
उत्प्रेक्षा चाशिषं, आशिपोषोऽङ्गीभावात्, उत्प्रेक्षा तदङ्गित्वेन प्रवृत्तेति । तथा

चोक्तम्
 
--
 
'अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु सङ्करः ।'
 
धा

 
अथवाऽत्र
तु 'मा भांक्षी 'रिति धैर्यस्य प्रकृतितिं प्रापयन्त्येवेति शान्तिः 1 अथ पुन-

र्माय।यात्वयमित्यावेगधैर्ययोः सन्धिः । अथ नानारूपाण्यपि कुर्वाणमसुरं दृष्ट्वा
घृ

धृ
तेरुदयः । अय वृथ धृत्यसूयाश्रमाशङ्कोकौत्सुक्यानां शलतेति कृत्वा वाक्यार्थस्य प्राधा-

न्यात् रसस्य तु गुणीभूतव्यङ्गत्वेन रसवदूर्जस्विदलङ्कारता । श्रनु चेङ्गितैरवयव-

प्रकृतेति प्रापणाद्यैर्हेननस्य लक्षणत्वात् सूक्ष्मोलङ्कारः । अनु च, महिपहननलक्षण-

मिष्टमर्थं साक्षादनुक्त्वैव प्रकारान्तरानुसन्धानेन पर्यायोक्तमलङ्कारः । अनु च, महिप-

हननोकरणे प्रस्तुते भ्रुवादीन् सम्न्ध्योक्तिरप्रस्तुतेति प्रस्तुतप्रशंसाऽपि । एवं

चाऽत्र्यवेषु प्रस्तुतेषु स्वावयवेषु किमुच्यते, अपि तु तद्व्यपदेशात् सज्जीभवंत्विति,

देवानुपदिशतीति समासोक्तिः, ग्रथाऽवयवानामप्रस्तुतानां मुखेन के पांषांचित्तदुपदेश-

योग्यानां प्रतिपत्तेर प्रस्तुतप्रयंशंसेति सन्देहः । प्रत्र च बहूनामलङ्काराणां विरुद्ध-

स्वभावानां एकस्मिन् वाक्ये युगपदवस्थानासम्भवात् । एकतरस्य च परिग्रहे

साकप्रमाणाभावात् । इतरेषां च पराकरणे बांबाधकाभावाच्च श्रनिश्चयात्मकः

सड़्कर
आपनोनीपद्यते । तदुकम्-
-